________________
६८९
प्रणादश्च महानेषः VI. 18.14c प्रणामं नियतः कुरु I. 24.IIb
, पुनरागता VI. 123.52b प्रणाममकरोत्तेषाम् I. 14.56a प्रणाममकरोत्पितुः VI. II.99d प्रणाममतिधार्मिको I. 24.IId प्रणामं शिरसा कृत्वा VI. 31.39c प्रणालीव नवोदकम् II. 62.10d प्रणाशं परसैन्यानाम् VI. I06.3c प्रणिधाय हि चारेण VI. 17.44a प्रणिधी राक्षसन्द्रस्य VI. I7.22a प्रणिपत्य उमा देवीम् VII. 87.22a
, कृताञ्जलि: II. 4.Iod " , VII. 64.16d , नराधिपम् VII. 62.IId , प्रदास्यसि VI. 41.81d , महादेवम् I. 55.15c
„ VII. 61.100 ,, मुहुर्मुहुः VII. 65.33d , सुरा राम I. 37.2c
, सुराः सर्वे I. 37.9c प्रणिपत्याब्रवीद्वचः VII. 9.24d प्रणिपत्येदमब्रुवन् I. 36.8d प्रणिपत्योपसृत्य च V. 33.Id प्रणिपातप्रसन्ना हि V. 27.39a
, , , 58.90c प्रणुम्नं सर्वतो दिग्भ्य: VII. 27.34a प्रणेदुर्मुखमीक्षन्त्यः VI. I06.27c प्रणेदुः सुमहानादान् VI. 53.17c प्रतिपन्तमिवादित्यम् II. 105.IIC , III. 5.13c
VI. 128:9c प्रतपित्वा मुहूर्त तु VI. 68.3a प्रतप्त इव दुःखेन II. I0.23a प्रतप्तजाम्बूनदजालकृत्रिमम् V. 8.Ic का. ६५
| प्रतप्तजाम्बूनदजालचित्रितम् V. 47.4b
प्रतप्तजाम्बूनदजालसंततम् V. 47.3d प्रतप्तपिठरश्चापि II. 91.70c प्रतरेयं महोदधिम् III. 67.25d प्रतणावगच्छामि VI. I0I.34c प्रतर्दनं काशिपतिम् VII. 38.15c प्रतस्थुरभितः खरम् III. 23.33b प्रतस्थेऽगस्त्यमुद्दिश्य III. II.44c प्रतस्थे न चिरादिव III. 46.Id ,, पादपायुधः VI. 96.7d ,, पुरतो रामः VI. 23.14c ,, भरतो यत्र II. 75.7c ,, ,, येन II. 75.8c , लक्ष्मणोऽग्रतः II. 52.9gd ,, स महाबल: VI. 65.32d , सहसा वीरः IV. 45.5a ,, हरिशार्दूल: IV. 45.7c प्रतापश्चापि वर्धते IV. 29.ub प्रतापवान्काञ्चनचित्रकार्मुकः V. 47.2d प्रतापवान्विमलकिरीटहारवान् VII. 15.4Id प्रतापवान्संयति राक्षसाग्निः VI. I09.IIC प्रतापहतकण्टकः I. 7.23b प्रतापे रावणस्य च VI. 76.75b प्रताम्य वा प्रज्वल वा प्रणश्य वा II. I2.Ioga प्रतारं च समुद्रस्य I. 3.35a प्रतिकर्तुं न तन्मया IV. 32.8d ,, नृशंसानाम् III. 58.15c ,, महाहवे VI. 71.42d प्रतिकर्म च रामस्य VI. 128.16a ,,, सीतायाः VI. I28.17a
, तवोत्तमम् V. 20.21b प्रतिकर्माभिसंयुक्ता V. 20.22c प्रतिकारेण युज्यते VI. 27..45b प्रतिकार्य च मे तस्य IV. 58.28c प्रतिकालयते वाली IV. 46.3c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org