________________
पादपात्पादपं गच्छन् IV. 1.85c पादपानत्यवर्तत III. 42.31b पादपानभिपेदिरे II. 63.17d पादपानवभञ्जन्तः VI. 4.89c पादपानां च सर्वशः IV. 67.1gb पादपानामतिश्रिया IV. I.45b पादपानां मदोत्कटाः VI. 4.88b पादपान्काञ्चनान्नूनम् III. 47.38a पादपान्कुसुमोत्करान् II. 55.30b पादपान्पुष्पशालिन: V. I,44b पादपान्विविधानपि II. 60.12d पादपान्विहगाकीर्णान् V. 2.I: C पादपान्सुबहून्गृह्य VII. 69.9c पदपान्हरिसत्तमाः VI. 22.54b पादपाः पर्वताग्रेषु II. 48.15a
,, पुष्पशालिनः V. 56.44b ,, पुष्पिताप्राश्च VI. 66.IIC पादपा मधुगन्धिनः IV. 1.86d
, मधुरस्रवाः III. 73.7d पादपांश्च तदुन्मुखान् II. 37.33d
,, हिरण्मयान् IV. 50.28b पादपैः पुष्पपत्राणि II. 95.8c
, पुष्पिताश्च VI. 66.10c पादपैरर्दयन्वीरा: VI. 61.38c पादपेरन्वितः कपिः V. 1.47b पादपैराहतो भृशम् IV. 19.2b पादपैरुपशोमिताम् V. 14.30b
,, , 15.2b पादपैर्गिरिशृङ्गैश्च VI. 58.150
, , 71.39c पादपैर्मधुगन्धिभिः V. 15.13d पादपैश्च सहस्रशः V. 42.35d
, , , 43.Iod पादपैश्चावपोथिताः VI. 52.17d पादपेः सर्वतो वृताम् V. 14.5d
पादप्रहारैस्तु मया IV. I0.24a पादबद्धोऽक्षरसमः I. 2.18a पादमप्यस्य यः पठेत् VII. III.5d पादमूलगताश्चापि V. I0.30a पादमूलं गमिष्यामि IV. I9.Iga
, महात्मनः I. 54.6d पादमूलमुपासितम् VII. 52.9d पादमूलेषु वर्तितुम् VII. 42.34b पादमेकमधर्मतः VII. 74.17b पादयोः कृतमूर्धजा I. 46.22d.
, कृतमूर्धजाम् I. 46.17b ,, पतितं मूर्धा IV. 38.18c ,, पतितासि मे VII. 26.45b
,, पतितो मम V. 63.2b पादयोर्निपपात ह VII. 26.44b पादयोर्निपपाताथ VI. I9.3a पादयोपतद्वायुः VII. 36.2c पादयोर्भरतस्तदा II. II2.14b पादयो कुलस्त्रियः VI. 48.6b पादयोः शकटं प्रापु: VI. III.II5c पादयोश्च गृहीतवान् V. 53.126b
पादशब्देन रावणम् VII. 34.20b । पादाक्षरसमासज्ञान् VII. 94.6c | पादाङ्गुलिशिरोधरैः VI. 74.8b पादाङ्गुष्ठेन चिक्षेप I. I.65c
तं शैलम् VII. 16.27c , लीलया IV. II.84d
, वीर्यवान् IV. II 85d पादाताश्चाम्बरे स्थिताः VII. 7.5d पादाभ्यां जीवितेन च VII. 45.21b पादावाप्य रामस्य II. 99.37c पादावासाद्य जग्राह II. I04.27c पादुकाम्याभिषेकं च I. 3.17a पादुकाभ्यां गुरोर्मम II. II5.16d
, निवेदयन् II. II5.22d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org