________________
पर्वतः सर्वसौवर्णः IV. 42.33c ,, सलिलावृतः V. 1.96b ,, सागरो द्रुमः VII. 15.31b पर्वतस्थाविवानलौ V. I.56d पर्वतस्य दुरासदम् VI. 81.8d
,, शनैः शनैः IV 63.2b ,, समुत्थितैः V. I.98b पर्वतस्यापि तिष्ठति III. 73.42b पर्वतस्याविदूरतः I. 28.17b , III. 13.22b
VII. 88.8b पर्वतस्यास्य भामिनि II. 94.22d
, राक्षस VI. 67.56d पर्वतस्येव दीर्यतः I. 67.18d
, धातवः VI. I06.26d पर्वतस्योपरिष्टस्य VII. 16.5c पर्वत हि महोदयम् VI. I01.29d पर्वताः काननानि च IV. 22.26d पर्वताकार दर्शनम् VI. 61.2b पर्वताग्रं तु लोकात्मा I. 45.30c पर्वताग्रनदीदुर्गान् IV. 48.3a पर्वताग्राणि वेपन्ते VI. 23.4c
, , , 4I.I3c पर्वतावाद्विनिष्कान्तौ V. 1.54c पर्वताग्रान्महाबल: VI. 4I.23d पर्वताग्रेर्वनी कसाम् VI. 52.13b पर्वताग्रेश्च वानराः VI. 42.43b पर्वतादिव नागेन्द्रा: VII. 7.18c
, निष्क्रम्य II. 16.26a
, मारुतः VI. 60.59d पर्वतादृष्यमूकात्तु IV. 3.IC पर्वतानां शतक्रतुः V. I.II7b पर्वतानिव जङ्गमान् IV. 13.IIb
,, तोयदा: VI. 87.25d पर्वतान्पत्तनानि च IV. 40.25b
| पर्वतान्वनपादपान् IV. 48.3d पर्वतान्सदरीरम्यान् IV. 46.14c पर्वताः पक्षिणोऽभवन् V. I.II5b पर्वताभोगविवरे VII. 88.7c पर्वतारोहणं चैव I. 3.27a पर्वता वरुणालये V. 1.48d पर्वताश्च चकम्पिरे VI. 22.6d पर्वतांश्च वनानि च III. 65.13d
" , , IV. 39.38d " " " , 40.35d , , , VI. 26.6d ,, समुत्पाट्य VI. 22.56c पर्वतांश्चाभ्रसंनिभान् III. II.45b | पर्वतांश्चूर्णयिष्यामि IV. 67.18a
VI. 63.53c पर्वतेन्द्रापि गच्छतः VII. 34.26b पर्वतेन्द्रे समाहिताः IV. 2.12b पर्व न्द्रं सुनाभं च V. 57.13c पर्व भ्य इवापगाः VI. 83.32d पर्वते ये महारुणे IV. 37.7b
, वानरर्षभम् V. 1.29d , विपुलदुमे V. 58.138b पर्वतघु गुहासु च IV. 43.15b
, , ,, . , , 24b , च ये केचित् VI. 27.7a , नदीषु च VI. II7.21b ,, वनेषु च IV. 42.13b , , ,, VI. I0I.21d ,, समुद्रान्ते IV. 37.30 पर्वते सहलक्ष्मणः IV. 26.15d पर्वतैरिव शोभिताम् I. 5.15b
, संवृता VI. 58.27d पर्वतेरुपशोभिताम् VI. 39.24b पर्वतो धातुमण्डितः III. 75.25d । , , . IV. 4I.I3d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org