________________
पञ्चमिर्निशितैस्तदा VI. 100.16d पञ्चभिर्विशिखैश्चैव VI. 73.44c पञ्चमिर्हरिकोटीभिः IV. 39.31a पञ्चमं सागरं यथा V. 15.13b पञ्चमीमद्य रजनीम् VI. 125.24a पञ्चमेन तथा चाहा VI. 22.68a पञ्चम्यां लक्ष्मणाग्रजः VI. 124.1b पञ्चरात्रोऽत्र गण्यते II. 62.17b पञ्च रामवधायैते VI. 64.22c ,, रूपाणि राजानः III. 40.12a पञ्चवक्त्रेण भोगिना V. 38.25d
,, ,, 67.8d पञ्चवट्यमिविश्रुतः III. 13.13d पञ्चवर्षसहस्रकम् VII. 735b पञ्चवर्षसहस्राणि VII. I0.6c
, ,,8a
, 55.13a पञ्चवर्षोपमो मम II. 62.17d पञ्च वानरपुंगवान् III. 54.Id
, वानरशार्दूला: VI. 67.24c पञ्चविंशतिवार्षिकम् III. 5.17d पञ्चशाखः समुद्यतः VI. 59.55b पञ्चशीर्षा इवोरगा: VI. 99.40b पञ्चशीर्षाविवोरगौ V. I0.18d पञ्चशीरि वोरगैः V. 49.8d पञ्चशैलेषु ये स्थिताः IV. 37.2d ,, षट् च परान्क्वचित् III. II.25b पञ्चसर्गशतानि च VII. 94.26b पञ्च सूर्यसमप्रभाः IV. 41.42d ,, सेनाग्रगाञ्छूगन् V. 58.123c ,, सेनाग्रगान्हत्वा I. I.75a , सेनाग्रगामिनः V. 48.7d ,, सेनाग्रनायकान् V. 46.2d पञ्चनिग्धोऽष्ट वंशवान् V. 35.19d पश्चाजुलीपञ्चशिरोऽतिकायः VI. 14.2c
| पञ्चाग्नीन्परितः स्थितः VII. I0.3d पञ्चानां शैलमुख्यानाम् I. 32.9c पञ्चाशतं सुताँलेभे I. 21.16a पञ्चाशत्तु न संशयः IV. 65.6d पञ्चास्य इव पन्नगः IV. 31.30d पञ्चास्यामिव पन्नगीम् V. 51.23d पञ्चास्याँल्लेलिहानांश्च VI. 99.43c पञ्चास्याविव पन्नगौ V. I.54d पञ्चैता लोकविश्रुताः III. 14.18b पञ्जरस्थेव सारिका V. 13.13d पटहं चारुसर्वानी V. I0.39a पटुशीताः समाहिताः III. 16.IIb पट्टिशान्परिघांश्चक्रान् VI. 31.22a पट्टिशाशनिधारिणः V. 4.21b पट्टिशासिधनुष्मद्भिः VI. 37.IIC पट्टिश सिपरश्वधान् VI. 86.28b
, , 90.78d पटिशासिपरश्वधैः VII. 23.8b पट्टिशांश्चैव शक्तीश्च VII. 23.44c पटिशेन शिताग्रेण V. 46.35a पट्टिशैः कूटमुद्गरैः VI. 52.5b , पट्टिशायुधाः VI. 86.21d
, शूलमुद्गरैः VI. 82.18d पटिशैर्बहुभिश्छिन्नः VI. 31.27c पटिशैभिन्दिपालैश्च VI. 79.4c पहिशेर्मथिताः केचित् VI. 52.20c पटिशैर्यष्टितोमरैः VI. 89.23b पंट्टः कासिकैस्तथा V. 58.152d पठतस्तात राघव I. 22.15d __, , , ,, I8d पठत्येकमपि श्लोकम् VII. III.6c पठन्ति केचित्प्रचरन्ति केचित् V. 61.16c पठन्द्विजो वागृषभत्वमीयात् I. I.Iooa पठन्त्रामायणं नरः I. I.99b । पणवानां च निःस्वनः VI. 44.12b
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org