SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ५३१ धर्मज्ञो धर्मवत्सलः IV. 5.24d ,, , ,, 8.20b ,, धर्मकाझ्या II. 82.9d ,, धर्मसंहितम् IV. I0.31b ,, मुनिपुङ्गवः III. I2.28b धर्मज्ञौ धर्मविक्रमौ II. II2.3b धर्मतः कृतनिश्चयाः IV. 18.6od धर्मतत्त्वार्थयुक्तया IV. 18.59d धर्मतः परिकल्पितः IV. 18.35b ,, परिरक्षिताः VI. I.IId ,, शीलतस्तथा VII. 2.5b ,, संप्रवर्तता IV. 20.7b ,, स विशुद्धात्मा II. 45.16a धर्मतस्ते सुतस्याहम् VII. 26.32a धर्मतो बलवत्तरम् II. I2.62b ,, यो भवेद्विप्रः VII. 26.33c धर्मदारान्परित्यज्य II. 75.55a धर्मदृष्टेन सत्पथा VII. 80.Iod धर्मदोष प्रसङ्गेन II. 23.6a धर्मध्वजमधार्मिकम् IV. I7.22b धर्मनित्यं जितेन्द्रियम् III. 43.45d धर्मनित्यः प्रजाः पुत्र VII. 54.14a ,, प्रजाहितः VII. 37.8b , स्वयं स्थातुम् II. 37.I9c धर्मनिल्या यथाकालम् II. 58.18a धर्मनित्यैस्तपोदान्तैः III. 8.70 धर्मनित्यो दृढव्रतः III. 47.21b ,, महाद्युतिः II. I00.9b धर्मनेत्रस्तपोधनः VII. 82.8d धर्मपत्नी गुणान्विता VI. II3.46b , दृढव्रता III. 56.1gb ,, प्रिया नित्यम् III. 34.150 , यशस्विनी III. 50.5d ___ यशस्विनः III. 49.29d धर्मपालो जनस्यास्य III. I.18c धर्मपाशमहं राम I. 27.8c धर्मपाशेन संयतः I. I.23b , संयुक्तः II. 40.40c धर्मप्रधानस्य महारथस्य VI. I4.12a धर्मप्रवचनं चैव VII. 83.4c धर्मप्रेक्षस्य तादृशः II. 85.16d धर्मबन्धेन बद्धोऽस्मि II. 14.24a , , II. I06.ga धर्मभूते ह्यनावृते VII. 74.15b धर्मभ्रंशं च मैथिलि II. II7.27b धर्ममर्थं च कामं च II. 97.5a , , , ,, III. 41.8a , , ,, ,, IV. 18.4a , , , , , 38.20c धर्ममर्थं हि काम वा VI. 63.9a धर्ममाचरता सताम् VI. I26.7d धर्ममाराधयिष्णवः III. II.9Id धर्ममार्यस्य जानतः II. 72.33b धर्ममाश्रय मा तैक्ष्ण्यम् II. 21.44c धर्ममाश्रित्य तिष्ठता II. 21.42d धर्ममुत्सृज्य वर्तस्व VI. 83.27c धर्ममूलमिदं राम II. 18.24a धर्ममूला महात्मनः II. 81.6b धर्ममूलं त्वया छिन्नम् VI. 83.3IC धर्ममेमाग्रतः कृत्वा II. 26.31c धर्ममेवाचरिष्यामः II. 54.16c धर्ममेवानुचिन्तयन् VII. I08.13d धर्ममेवानुपश्यता II. 51.8d , , 86.gd ,, , IV. 18.20d धर्ममेवानुपालयन् II. 58.14b धर्ममेवानुवर्तता IV. 18.30b धर्ममेवाश्रितो भवेत् II. 45.IIb धर्मयुक्त मिदं तदा II. 54.20d , ब्रह्मन् I. 36.2a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002795
Book TitleValmiki Ramayana Pada Suchi Part 2
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1966
Total Pages1190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy