________________
५२६
द्वितीयाप्रियशंसनात् II. 72.39b द्वितीयामूर्मिलां चैव I. 7I.22a द्वितीयायां ददर्श सः II. 20.11b । द्वितीया सगरस्यासीत् I. 38.4c
, श्रीरिवात्मजा VII. 5.2b द्वितीयेन तथैवाहा VI. 22.65a द्वितीयेन्द्रधनुर्यथा VI. 76.39d द्वितीयेऽहनि सारथिः II. 57.5b द्वितीयो बलिभोजानाम् IV. 58.25a
,, वज्रमेव तु VII. 85.7b ., राक्षसेश्वराः VII. 5.23b द्वितीयं कारणं यच्च V. 38.4a
,, गन्धमादनम् V. 15.15b ,, भास्वदम्बरम् VI. I07.24b ,, रावणशिरः VI. 107.56a ,, रावणः सुतम् V. 58.127d
,, शिखरे मेरोः IV. 40.58c द्वितीयः शिशिरः सुखम् VII. 39.29b द्विधा कृत्वा तु तां सेनाम् VII. 108.10C
,, भज्येयमप्येवम् VI. 36.IIa द्विधाभूतापतरिक्षती VII. 32.61d द्विपोऽयमिति मत्वाहम् II. 64.15c द्विमासानंतरं सीते V. 58.69c - द्वियोनी संधिविग्रहो II. I00.70b द्विरदान्कूलघातिनः IV. I3.10d द्विरदेन यथा व्याघ्राः VII.7.20c द्विरात्रमन्तरे शूर VII. 65.2a द्विरात्रं शोकमागतः VII. 46.27d द्विर्मया नोक्तपूर्व च VI. 120.I2c द्विविदपनसवायुपुत्रमुख्याः VI. 66.33c द्विविदाभ्याशमागमत् VI. 76.32b द्विविदेन च वीर्यवान् VI. 4I.39b द्विविदेनाशनिप्रभः VI. 43.12b द्विविदो गिरिशृङ्गेण VI. 58.20c द्विविदं च हनूमन्तम् VI. 45-3a
द्विविदं चापि वानरम् VI. 74.11b
,, वानरेन्द्रं तम् VI. 43.33a द्विविदः क्रोधमूछितः VI. 43.34b
, प्रत्यभाषत IV. 65.8b ,. प्लवगर्षभः VI. 67.9b
, शोणिताक्षं तु VI. 76.33a द्विविदश्च समप्रभम् VI. 43.32b द्विविदश्चैव मैन्दश्च VI. 99.5a द्विविधं त्रिविधोपायम् V. 36.17a द्विषतां कीर्तिहरणम् VI. I08.13c
,, बलमुगुक्तम् VI. 72.15a द्विषत्पक्षमविज्ञाय VI. 7.2a द्वीपस्तस्यापरे पारे IV. 41.23c द्वीपिनेव यथा श्वान: VII. 7.21a द्वीपिव्याघ्रमृगा वृकाः III. 46.20d द्वे गाथे सुसमाहितः I. 62.21b ,, चास्य भार्ये गर्भिण्यौ I. 70 30c , , , , II. IIO.I8a ,, जगाम नरोत्तमः II. I7.20d ,, पुरे विभजिष्यत: VII. I00.17d ,, शते भद्रकांस्तथा II. 32.20d ,, ,, वानराणां च VI. 67.125c द्वेषादन्यायमाचरेत् II. 53.18b द्वेष्यो भवत्यर्थपरो हि लोके II. 21.58c द्वे सहस्रे निपातिते VII. 15.8d द्वैरथं रोमहर्षणम् VI. I02.18b द्वविध्यं ब्रह्मचर्यस्य I. 9.5c द्वौ च खड्गौ च पार्श्वस्थौ VI. 7I.21a ,, ,, सत्त्वौ महाबली VII. I045d ,, तु शोषौ प्लवङ्गम V. 37.8b ,, पुत्रौ तु भविष्येते VII. 51.22c ,, पुत्रौ विनतायास्तु III. 14.32c ,, मासौ जीवितं मम V. 58.108b , ,, तेन मे काल: V. 33.31a ,, रक्षितव्यो मे V. 22.8a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org