________________
दशधापातयद्भुवि VI. 90.43d दशनागबलाः केचित् IV. 31.25a
V.
43.22a
VI. 41.47a
दशनैः क्रोधमूर्च्छिताः VI. 449b दशनैर्दतकर्णाश्च VI. 75.63c दशन्तमपरोऽदशत् VI. 75.65d
दशपञ्चचतुर्वर्गान् II. 100.68a दशपद्म दशबृहत् V. 35.20a दशमिस्तु कपीश्वरम् V. 44.7d
स्तनान्तरे V. 44.14d
در
23
32
"
हनूमन्तम् VI. 88.48c दशमे दशमं शिरः VII. 10.12b दशयोजनमायतः V. 58. 29d दशयोजनमायताम् V. 1. 153d दशयोजन विस्तार: V. 1. 154a 56.50a
""
27
दशयोजन विस्तीर्णा V. 1.74a
""
VI. 39.40a दशयोजनविस्तीर्णम् VI. 22.72a दशरथनृपसूनुबाणवेगैः VI. 79.41a दशरथनृपसूनुसत्तमाभ्याम् I. 22.24 दशरथवेश्म बभूव यत्पुरा II. 39.41b दशरथसुतराक्षसेन्द्रयोस्तयोः VI. 107.67a दशरथसुतराक्षसेन्द्रसून्वोः VI. 77.23c दशरथसुतशोभिता सभा II. 81.16c दश राक्षसकोट्यश्च III. 55.14
राक्षससाहस्रम् VI. 60.43a
"
दशरात्रं कृता रात्रिः II. 117.12c
ވ
हि यज्ञस्य I. 19.18a
"
दशवर्षशतानि च I. 1.97b
15.29d
62.28d
"
""
"
"
د.
"
" "
"
Jain Education International
"2
VII. 51.2od,
104.12b
"
४८५
दशवर्षशतान्यहम् VII. 12.7d दशवर्षसहस्राणि I. 1.97a
މ
"
>
ވ.
33
"
33
"
د.
"
""
"
"
"
"
"
,, 15.29c
39
64.12c II. 117.11a
III. 11.12c
104.2a 107.18e
दश वर्षाणि पञ्च च IV. 22.28b
32.17C
39
VI. 128.104c
VII. 10.9c
"
For Private & Personal Use Only
"
""
"
लक्ष्मण IV. 35.7b दशवर्षाण्यनावृष्टया II. 117.9c दश वानरकोट्यश्च VI. 30.27a
वानरयूथपान् VI. 45.1d
"
To, Toa
ލމ
विद्रवतो दिश: III. 38.28b
वीर्यवतां वर I. 46.13b
दशशिरसश्च वधं निशामयध्वम् I. 2.43d दशशीर्ष इवाद्रिराट् III. 35.9d दशशीर्षशतोदरौ I. 28.5d दश सप्त च वर्षाणि II. 20.45a दशाक्षशतवक्त्रौ च I. 28.5c दशाननः कोपविवृत्तलोचन: V. 51.45c क्रोधविवृत्तनेत्रः VI. 95.53a दशाननमुपस्थितम् VII. 16.15d दशाननस्तं कपिमन्ववेक्ष्व V. 48.60b दशाननो भ्रातरमाप्तवादिनम् VI. 10.29c दशाभागगतो हीन: III. 72.ga दशाभाग विपर्ययम् VII. 30. 3rd दशाभागेन सेव्यते III. 72.8d दशार्णनगराण्यपि IV. 41.9d
51.20C
99.8a
www.jainelibrary.org