________________
१९६
काकुत्स्थ न सहिष्यसे III. 66.5b
,, परमात्मवान् I. 57.rob काकुत्स्थः परमासनात् VII. 38.18b काकुत्स्थपरिपालिते II. 50.2b काकुत्स्थपातालमुखे पतन्सः VI. I.4.20d काकुत्स्थः प्रत्यपूजयत् II. 32.6b काकुत्स्थ भुवि मानवः I. 37.32b काकुत्स्थमभिजानीमः II. III.20c काकुत्स्थ मानुषे लोके VI. II9.7c काकुत्स्थमिदमब्रवीत् I. 30.25d
, I. 38.Id
, VI. 61.8d काकुत्स्थमुपसंगम्य VI. C.I4a काकुत्स्थं परिपूर्णार्थम् VI. I20.18c काकुत्स्थशरपीडितः VI. 68.5b काकुत्स्थः शान्त राक्षसाम् V. 36. -5d काकुत्स्थ सगरात्मजा: I. 40.3of काकुत्स्थ: सविभीषणम् VI. 12:.13d
, सहलक्ष्मणः III. 8.1/b , , VI. 33.16b , सुमहातेजाः VI. 103.8c काकुत्स्थरय तु पुत्रोऽभूत् II. II0.28c
, वयं निशाम् II. 51.3d काकुत्स्था येन तु स्मृताः II. II0.28b काकुत्स्थेन तदा रणे VI. 79.39b
,, महात्मना II. I0I.4b
, ,, IV. 8.45b काकुत्स्थेनावितो भृशम् VI. 103.1b काकुत्स्थो न प्रकम्पत VI. I03.4d
, बहु सान्त्वयन् II. 29.24d ,, यद्विवास्यते II. 24.4d
, वाक्यमब्रवीत् VII. 61.1b काकुस्था तव रावण III. 51.28b
,, प्रशशंसिरे II. II2.2d काकुत्स्थं लक्ष्मणो यथा II.8.6d
| काकुत्स्थं वनवासिनम् II. 85.10b काङ्क्षन्तं मृत्युमात्मन: VII. 47.7b काङ्क्षन्ति लोकागममप्रमत्ताः II. I09.32d काशन्ती राक्षसं प्रायात् VII. 8. 12c
,, सुतमुत्तमम् I. 70.33b काङ्क्षमाणः समाहितः V. 58.8d काक्षमाणा महोदधेः VI. 4.105d काङ्क्षमाणौ यशः प्राप्तुम् VI. 58.48c काक्षिणी पुत्रमुत्तमम् II. II0. Igb काक्षितं चातकस्येव VI. I00.47c
, हि सह त्वया II. 29.14d काक्षितः सोऽभिधीयताम् I. 55.14d काश्तेि मम लक्ष्मण II. 31.34d काक्षितोऽसि क्षुधार्तस्य VI. 79.13c का च रामेण ते प्रीतिः V. 58.96a काचिच्य वस्त्रमन्यस्य V II.30a काचिच्चिन्तयती तत्र VII. 24.IIc काचित्कण्ठेऽवलम्ब्य च VI. II0.8d काचित्काञ्चनवङ्गियः V. II.35a काचित्कृष्णा वराङ्गनाः V. II.34d काचित्प्रति विभीषणम् VI. 18.2b काचिदके शिरः कृत्वा VI. IIO. Ioa काचिदत्र भविष्यति I. 2.35d कचिदस्ति समीक्षिता VI. 17.59d काचिदाडम्बरं नारी V. I0 45a काचिदेन रुरोद ह VI. II0.8b काचिद्दध्यौ सुदुःखार्ता VII. 24.12a काचिद्रत्नमयीं पात्रीम् V. 18 13a काचिद्वीणां परिष्वज्य V. I0.37a
,, ,, V. I0.40a काचिन्मोहमुपागमत् VI. IIO.gd । काञ्चनध्वजचित्राणाम् VI. 94.2c काञ्चनप्रतिमैकाग्रम् II. 15.32a काञ्चनप्रभसरैः IV. 43.40d काञ्चनं कदलीवनम् V. 58.56b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org