________________
४७४
दण्डमाज्ञातुमर्हसि V. 42.20b दण्डमुद्यम्य सत्वर : I. 55.28b दण्डमेतं समुद्यतम् VII. 22.45b दण्डश्चाप्यपकारिषु IV. 17.I9d
, , ,, 29d दण्डस्तस्य कराच्युतः II. 32.38b दण्डस्य विषयो यावत् VII. 81.10a दण्डस्याविदितात्मनः VII. 81.4b दण्डस्योद्यमनेन च V. 22.38b दण्डादन्यत्र पश्यामि IV. 18.2IC दण्डानन्ये प्रगृह्णन्ति VI. 22.6oa दण्डायुधवरानपि V. 4.16d दण्डााँ पापकारिणीम् II. I06.gd दण्डात्रमथ पैशाचम् I. 56.9c दण्डाहत इवोरग: VI. 54.33d दण्डेन च प्रजा रक्ष VII. 79.8c ,, न त्वया शक्याः IV.54.IIC ,, सचिवैः सह VI. 17.29b दण्डेनैष निशाचरः VII. 22.38d दण्डोऽपश्यदनुत्तमाम् VII. 80.4d दण्डोऽयं प्रतिपादितः IV. 18.20d दण्डो वायं धृतः केन IV. 60.21c दण्डये यः पातयेद्दण्डम् IV. 18.61a दण्ड्यो यश्चापि दण्ड्यते IV. 18.61b दत्तं धनुर्वर प्रीत्या II. II8.39c ,, न तेऽस्ति सूक्ष्मोऽपि VII. 78.16a दत्तपञ्चाङ्गुलं शुभम् VI. 77.2b दत्तपथ्यशना दूताः II. 68.10a दत्तप्रहारव्यथिताः VI. 67.29a दत्तः प्रीतेन मे त्वया II. II.25d दत्तमद्भुतदर्शनम् VII. 78.29d दत्तमस्मै स्वयंभुवा VI. 71.32b दत्तमस्याभयं मया VI, I8.34b दत्तमासनमालभ्य II. 20.25a दत्तमिष्टमधीतं च II. 4.13c
दत्तमिष्टं हुतं चैव II. I09.14a दत्तमेव वरं वृणे II. II.28b दत्तमेवाभ्यदृश्यत VII. 92.13b दत्तराज्यः परं सुखी II. 68.2b दत्तवान्राक्षसेश्वर VII. I7.IIb दत्तं राज्य मिदं मम II. I05.4b
, , ,, VI. 128.2b दत्तः शक्रेण धीमता V. 66.5d ,, शत्रुविनाशाय VII. 63.25c दत्तं सदसि दैवतैः I. 31.8b ,, सन्यासमुत्तमम् II. II 5.14b ,, सुरपतेः पूर्वम् VI. I08.5c दत्तस्तव महासत्त्व VI. I02.14c दत्तस्तस्य महात्मनः VI. I.I3d दत्तस्तस्याद्भुतो वर: VII. 61.5d दत्तस्त्रिदशपुंगव VII. 22.39b दत्तस्य हि पुनर्दाने VII. 76.31c दत्ता चास्मीष्ट वद्देव्यै II. II8.33a ,, पित्रा मम स्वयम् II. 118.53d दत्ताभयवधो नाम IV. 12.35a दत्ता ममेयं पित्रा तु VII. II.31a ,, मात्रा महाभागा VII. 5.33a दत्तामिक्ष्वाकवे पुरा II. 49.12b दत्ता राक्षसपुङ्गव VI. 7.7d दत्तेनेष्टेन ते शपे II. 21.16d दत्तो गर्भजिघांसया I. 70.37b ,, , II. II0.24b , भगवता पुरा I. 37.3b ,, मम महेन्द्रेण III. 12.33c दत्तोऽस्य परमो वरः VII. 36.18d
, मुनिमिः पुरा VII. 35.16b दत्त्वा च शापं नहुषात्मजाय VII. 58.25d ,, चान्तरधीयत VII. 90.20b ,, तव वरद्वयम् VII. 3.20d , तु तनयां राजा VII. 2.28a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org