________________
तुम्बुरुर्नाम गन्धर्वः III. 4.Ic
तुष्टः पुष्टः सुधार्मिकः I. I.gob तुरगश्च विमुच्यताम् I. 8.IId
तुष्टा च रमयस्व च III. 55.27b , I. 12.3d
तुष्टाः प्रीतिसमन्विताः VII. 86.IIb , ,, 12.12b
तुष्टा भवितुमर्हति II. 53.6d तुरगाणां सहस्रश्च VI. 127.1.1a
तुष्टाव जगतीपतिम् II. I446d तुरगानसमचोदयत् III. 25.3b
,, मधुसूदनम् I. 29 IId तुरगान्स मनोजवान् VII. 29.9b ,, वृषभध्वजम् VII. 16.34b तुरंगखुर विश्वस्तम् VI. 44.10c
तुष्टावास्य तदा वंशम् II. I5.19c तुरंगमस्याभिजधान मूनि VI. 69.89d तुष्टाः स्युः सर्वदेवता: VII. III.7d तुरङ्गोधैरवतता II. 93.5a
,, स्वैरेव कर्मभिः VI. 128.103b तुर्यगीताभिजुष्टानि III. 35.19c
तुष्टुबुः पूजनार्हस्य VI. 44.29c तुलितं हि बलं सर्वम् VI. 20.30a तुष्टुवुर्नृपतिं वीरम् VII. 37.3c तुल्य आसीन्नृपस्तस्य VII. 31.8a तुष्टुवुर्मधुसूदनम् I. 15.326 तुल्यदुःखोऽब्रवीद्धाता IV. 27.33c
, , 45.28b तुल्यपर्वतवर्चसि VII. 26.2b
तुष्टुवुश्च परंतपम् VI. 60.35b तुल्यपृथ्वीप्रमाणेन IV.6I.I3c
तुष्टुवुश्चापि देवता: VII. I0.7d तुल्यमग्निं च वारि च VII. I06.32d
, लक्ष्मणम् VI. 90.9od तुल्यमग्न्यर्चिषां तत्र VII. 24.4c तुष्टुवुः सविशेषज्ञाः II. 8I.IC तुल्यं यथा त्वं पितृभिः पुरस्तात् VI. 128.92c तुष्टुवू राममेव हि VI. II2.17b ,, वा शत्रुमात्मनः I. 7.23b
तुष्टेन तेन दत्तौ ते II. 9.17a ,, स्थानमवाप्य तत् VII. 23.31b तुष्टोऽस्मि तव पार्थिव VII. 57.12d तुल्यशीलवयोवृत्ताम् V. 16.5a
तुष्येस्त्वं येन केन चित् II. 91.3d तुल्यः सामर दैत्येषु V. 60.9c
तूणादाक्षिप्य सायकम् VI. 71.47b तुल्याभिजनलक्षणाम् V. 16.5b
तूणाश्च शुभदर्शना: IV. 3.17d goai hifchat gai VII. 33.10b तूणास्य रथमास्थिताः VI. 71.20b तुल्यां बाणैश्चम्मुखे VI. I0I.24b तूणी चाक्षयसायको I. I.43b तुल्या सीमन्तिनी तस्य VII. 31 30c
, II. 31.30b तुल्येनेन्द्र विवस्वतोः VI. 64.18d
,, II8.39d तुल्यो भवतु राघव VI. 18.38b
, III. 12.33d तुषारचयशीतल: VII. 35.28d
तूणीबाणासनैदीप्तम् VI. 69.26c तुषारपतनाच्चैव III. 16.25a
तूणीभिश्चाप्यलंकृत: VI. 69.21b तुषारारुणमण्डलः III. 16.13b
तूण्याश्चोद्धृत्य सायकान् III. 24.33d तुषारैरिव पङ्कजम् VI. IIO.Iod
तूद्यानानि समागताः II. 67.17b तुटपुष्टजनाकीर्णान् II. 50.9c
तूर्ण स्वमुत्थाय सुमन्त्र गच्छ II. 82.30 तुष्टः पुष्टश्च सर्वोऽसौ VII. 91.18a तूर्णमभ्यवपद्यत VI. I00.24d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org