________________
४३१
तिष्ठेयं शाश्वतीः समाः I. 6.4.10d
तीक्ष्णमल्पप्रदातारम् III. 33.15a तिष्ठेयुर्यत्र वानराः VI. I 20.lod
तीक्ष्णं विषमिवास्वाद्य V. 25.17c तिष्टेल्लोको विना सूर्यम् II. 12.13c तीक्ष्णरूपं स रावणः III. 49.6b तिष्यश्रवणकादम्बम् V. 57.2c
तीक्ष्णवेगैरलंकृतैः VI. 73.28b तिसृभिः कोटिभिवृतः IV. 39.21d तीक्ष्णवेगोऽशनिप्रभ: VI. 89.IIb तिसृमियक्षपुंगवः VII. 15.13d
तीक्ष्णशूलधरांश्चैव V. 4.23a तिस्रः कक्ष्या रथेनैव II. 5.5c
तीक्ष्णशृङ्गाविवर्षभौ III. 69.45d ,, कोट्यो महात्मना VII. I0I.8d तीक्ष्णशृङ्गो भयावहः IV. II.25b ,,, महाबलाः VII. I00.12b
, महाबलः III. 39.3b ,, ,, प्लवंगानाम् IV. 37.20c
,, मृगाकृतिः III. 39.10b , प्राची दिशं जग्मुः I. 43.12c तीक्ष्णं सर्वजनो हन्ति III. 29.40 तिस्रश्चैता दिशं जग्मुः I. 43.13c
तीक्ष्णसायकनिर्भिन्नान् VI. 88.8a तिस्रो गन्धर्वकन्यकाः VII. 5.32d तीक्ष्णस्त्विन्द्र रिपू रणे VI. PO.Igd तिस्रोऽतिक्रम्य वाजिमिः II. I7.20b तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा VI. 15.12b तीक्ष्णकर्मणि वर्तते II. 49.5d
तीक्ष्णाग्रा ऋजुपर्वाण: IV. 5.28a तीक्ष्णकामास्तु गन्धर्वाः IV. 59.9a तीक्ष्णाप्रैश्च विकर्णिभिः III. 25.25b तीक्ष्णकार्मुकनाराचैः VI. 80.Igc
" , ,, 28.10b तीक्ष्णकोपा भुजङ्गमाः IV. 59.9b
." , 51.4b तीक्ष्णतापकरः सूर्यः VII. 31.28a तीक्ष्णाः प्रतिजग्राह III. 26.20a तीक्ष्णतुण्डः खगोत्तमः III. 50.2b
तीक्ष्णा न तावत्तव कङ्कपत्राः VI. 14.13a तीक्ष्णतुण्डनखाङ्कुशाः VI. 79.20d
,, मेदकराः स्त्रियः III. 45.30b तीक्ष्णतुण्डो महास्वन: IV. 56.18d ।, संभिन्न मर्यादा II. 49.5c तीक्ष्णदण्डश्च वानराः IV. 49.9b
तीक्ष्णासिपटिशधरैः I. 54.22c तीक्ष्णदर्भा वसुमतीम् IV. 60.10c
तीक्ष्णेन कृतनिश्चयः IV. 53.19b तीक्ष्णदंष्ट्रमकल्पयत् III. 7I.I4b तीक्ष्णैः कनकभूषणैः VI. 76.48d तीक्ष्णदंष्ट्रं महाभुजम् III. 49.18b तीक्ष्णैराशीविषोपमैः IV. 5.28b तीक्ष्णदंष्ट्रा नखायुधाः VI. 27.40b तीक्ष्णै: कचरैश्चितम् VI. III.44d तीक्ष्णदंष्ट्रां महाविषाम् III. 54.7b तीक्ष्णैमर्मातिगैः शरैः IV. II 2b तीक्ष्णदंष्ट्रा विषोल्बणा: VI. 50.49b तीक्ष्णैश्चिच्छेद राघवः VI. 99.24b तीक्ष्णदंष्ट्रमहाबलेः IV. 39.rob
तीरजैरुपशोभिताः V. 14.23d तीक्ष्णदंष्टैर्महाविषैः IV. 4I.37d
VII. 42.12d तीक्ष्णधारैः शरोत्तमः VI. 88.48d तीर बहुमिक्षैः II. 55.22c तीक्ष्णः प्रकृत्या सुग्रीवः IV. 53.14a तीरजैबहुमिव॒ता II. 9I.31d
,, , , ,, ,, 21a तीरजैः शोभिता भाति IV. 27.19a तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी VI. 14.17d | तीरं तु समनुप्राप्य II. 52.93a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org