________________
३९६
तरुणादित्यसन्निभाः V. 6.35b
तर्पयन्तीं ददर्शाद्भिः II. 20.1gc ,, IV. 51.4d
तर्पयस्व महाबाहो II. 32.14a तरुणादित्यसंनिभम् III. 5.8b
तर्पयामास मातेव V. 9.30a तरुणार्कनिभाननः IV. 26.3b
तर्पयामासुरीश्वरम् III. I.23d , 39.17b
तर्पयित्वाथ सलिलेः III. 16.42a तरुणार्कनिभाननम् VII. 34.12b तर्पयित्वा सहस्राक्षः IV. 30.22a तरुणी रूपसंपन्ना III. 19.17a __, हुताशनम् VI. 19.13b , , IV. 58.15a
तर्पितः सर्वकामैस्त्वम् II. 34.34c तरुणैश्चारुवेषैश्च II. II4.26c
तर्पिताः सर्वकाभैश्च II. 91.58a तरुणौ रूपसंपन्नौ III. I9.14a
तर्यमाणौ च कामतः II. I.3b तरुप्रवालरक्ता सा III. 52.30a
तलप्रहारं तद्रक्षः VI. 96.28c तरुभिः पुष्पशबलैः VII. 42.12c तलप्रहारमशनेः VI. 96.28a तरुमिश्च सुपुष्पितैः III. 35.13d तलप्रहारेण विकीर्णमूर्धा VI. 69.god तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्र: VI. 40.30d तलप्रहारैः पवनात्मजः कपिः V. 47.31d तरुशेलैरभिघ्नन्तः VI. 75.62a
तलशब्दानुनादिना VI. 89.4Id तरूणां च शिलानां च VII. 21.35a तलेन वानरश्रेष्ठम् V. 3.38c ,, पुष्पिताग्राणाम् V. I.I2c
,, समभिद्रुत्य VI. 70.13c तरूंश्चोत्पाट्य विविधान् VI. 42.12c तले नागवरायुते V. I.7b तरेयमिषुभिः क्रुद्धः II. 53.25c
तलेनाभिजधान ह IV. 48.Lob तरेयुर्जाह्नवी जलम् VII. 64.IId
तलेनाभिजघानातः III. 51.37c तर्कयामास सीतेति V. 10.53c
तलेनाभिविराजितम् V. 9I7d __ , , , 15.27a
तलेनाभिहतः क्षितौ VI. 96.3rd , , , 15.40c
तलेनामिहतो मूर्धिन VII. I0.22c तर्कश्चापि दृढो मम VI. 2.7f
तलेनाभिहनत्कांश्चित् V. 45.12a तर्जनं मारुतात्मज VI. II3.40d तलेनाभ्यहन्क्रुद्धः VI. 98.16c तर्जमानौ परस्परम् IV. 16.30d तलेनेन्द्ररिपुस्तदा VI. 67.28d तर्जयन्निव मां स्थितः IV. 1.59d तलेनैवामरद्विषम् VI. 59.6od तर्जापयति मां नित्यम् VI. 34.9a तलेनोरसि वीर्यवान् VI. 59.59d तर्जितां तेन रक्षसा V. 22.IId
, , , 70.41d तय॑माना च मैथिली VI. II8.9b तलेनोरस्यताडयत् VI. 67.48b
, मुहुर्मुहुः V. 58.59d तलैरशनिकल्पैश्च IV. 12.18a , , , 59.25d
तलैरशनिसंनिभैः VI. 86.23d , , ,, 65.12d
तलैरेवाभिधावन्ति VI. 52.16c ततुकामं च सर्वज्ञः VI. 25.IId तलैर्मुष्टिभिरेव च V. 13.30d तत् सागरगामिनीम् II. 52.9b
तलैश्च चरणैश्चापि VI. 53.23c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org