________________
ज्येष्ठः केसरिणः पुत्रः VI. 28.10a
ज्येष्ठ क्रमेण सा तेषाम् VII. 5.3IC
ज्येष्ठं ज्येष्ठगुणैर्युक्तम् I. 1.20a
ज्येष्ठपत्नी प्रिया दीना VI. III. Ic
ज्येष्ठः पितृसमो मतः II. 85.gd ज्येष्ठं पितृसमं रामम् II. 74.130 ज्येष्ठपुत्रमपश्यतः II. 51.17b ज्येष्ठपुत्रमुपारुधत् II. 36.16b ज्येष्ठं पुत्रं प्रियं रामम् II. 14.24C
भ्रातरमार्तवत् III. ∈4.21b
97.
दातुमर्हसि I. 19.gb
""
• ज्येष्टः शत्रुनिषूदन: IV. 9.1b
39
ष्टश्व धर्मात्मा II. 82.13a ज्येष्ठस्तस्य महाबाहुः V. 51.5a
"
सुतो बली III. 12.2b ज्येष्ठस्य राजता नित्यम् II 79.7a ज्येष्ठस्य हि सुतो ज्येष्ठ: IV. 26.13d ज्येष्ठा कन्या कला नाम V. 37.11a ज्येष्ठानुवर्ती धर्मात्मा II. 4.26c ज्येष्ठाः पिषु वल्लभाः I. 61.1gb ज्येष्ठ पुत्रं व्यजायत I. 38.16b ज्येष्ठामाश्रमवासिनीम् VII. 80.8d ज्येष्ठायामसि मे पल्याम् II. 3.39c ज्येष्ठाया वक्तुमर्हसि I. 36.2d ज्येष्ठायै पुण्यकर्मणे II. 118.33b ज्येष्ठा राज्ञो यशस्विनी V. 16.17 d
शैलेन्द्रदुहिता I. 37.8a
सगर पत्नी सा I. 38.3c
हिमवतः सुता I. 35.15b
"
ज्येष्ठे धर्मप्रधाने च I. 20. 12a ज्येष्ठेनाभिहते पुन: VII. 63.6b ज्येष्ठे पुत्रे स्थिते राजा II. 102.20 ज्येष्ठो गुरुजनप्रियः IV. 56.24b ,, दशरथस्यायम् IV. 4.9c
""
33
"
भ्राता पिता वाऽपि IV. 18.13a
Jain Education International
३२८
fa: VII. 18.11d
सुमालिन: VII. 25.22b
39
मम महायशा: VII. 89.17b मान्य: पितृसम: VI. 16.1ge ज्येष्ठोऽयमिति मन्त्रिभिः IV. 9.2b ज्येष्ठो राजाऽभिषिच्यते II. 73.22b
""
"
""
دو
""
110.36d
"
,
राज्येऽभिषिच्यते II. 73.20b
वदान्यः कर्मण्यः II. 35.32a ज्येष्ठोऽवितस्त्वं संपाते IV. 60.20a ज्येष्टोऽहमनुजो भ्राता I. 71.130 ज्येष्ठं यशस्विनं पुत्रम् V. 33.23c
रामं महात्मानम् I. 18.21c ज्योतिर्गणनिषेविताम् V. 3.5d ज्योतिर्गणानां पतये VI. 105. 160 ज्योतिर्भिरवभासते I. 34.16d ज्योतिर्भूतमनुत्तमम् VII. 110.5b ज्योतिषं शकुनं चैव I. 28.6c ज्योतिषां पतये नमः VI. 105.20d ज्योतिषामिव सर्वेषाम् VI. 24.39c ज्योतिषे च परं गतान् VII. 94.7b ज्योतिष्टोमायुषी चैत्रम् I. 14.42a ज्योतींषि नृपसत्तमम् I. 60.32d
39
मुक्तानि यथेन्द्रमार्गात् VI. 70.47d ज्योत्स्ना तुषारमलिना III. 16.14a
29
प्रावरणश्चन्द्रः II. 11g.gc ज्योत्स्नामिव ग्रहग्रहस्ताम् VII. 81.2c ज्योत्स्नावितानं मुहुरुद्वमन्तम् V. 5.1b ज्योत्स्नावितानेन वितत्य लोकान् V. 2.54c ज्योत्स्नांशुकप्रावरणा विभाति IV. 30.46c ज्वर रोग समन्वितः II. 75.49b ज्वरातुरो नाग इव व्यथातुरः II. 51. 2 d ज्वलच्च निपतत्येतत् VI. 41.150 ज्वलतः प्रपत्येतत् VI. 23.6c ज्वलक्ष्पावकसंकाशा III. 74.32a
"
"
.
For Private & Personal Use Only
www.jainelibrary.org