________________
जग्राह स्तनजं पयः I. 37.28d जग्राहान्तकसंनिभः III. 52.8d जग्राहापततस्तस्य III. 12.24c' जग्राहायुधमुत्तमम् II. 31.32d जग्राहारिनियूदन: VII. 32.7od जग्राहार्चिष्मतीं चापि VI.70.50c जग्राहेन्द्रं शरासनम् I. 1.42d जग्राहोत्पाट्य चौषधी: VI. IOI.4Id जघनं कपिसेनायाः VI. 24.18c
, गतयैकया V. 15.25b ,, तव निर्मष्टम् II. 9.43c ,, संररक्षतुः VI. 4.34d ,, स्वर्गरूपिणम् VII. 26.24d जघनानीव योषितः IV. 30.58d जघनेभ्यः स्फुलिङ्गाश्च VI. I06.32a जघनैः पुलि नैरिव V. 9.50d जघन्यमपि ते पुत्रः II. I04.6a जघन्याश्च जघन्येषु II. I00.25c जघान कपिशार्दूलान् VI. 82.18a. ,, गदया श्रीमान् VI. 43.19c ,, गदया हयान् VI. 90.41b ,, गिरिशृङ्गेण VI. 43.32c ,, तां वानरवाहिनीं च VI. 67.155d ,, द्विविदं तदा VI. 76.40b , परमक्रुद्धः VI. 54.26c ,, परमास्त्रवित् VI. I02.19d
परमास्त्रेण VI. 100.5c , पवनात्मजः V. 46.32d
बलिनं रामः VI. 94.17a.
बहुभिः शरैः VI. 98.IId , बाणनिशितैरनेके: VI. 7I.IO2b
बाणैश्च हुताग्निकल्पै: VI. 59.107b , मर्मदेशेषु VI. 54.18c ,, मूनि धनदम् VII. 15.32e ,, रजनीचरान् V. 42.40b
जघान रणमूर्धनि III. 26.31d ,, , VI. 70.64b ,, राक्षसं क्रुद्धः III. 28.2c ,, रामस्य शर प्रवेगम् VI. 67.152c ,, रुदती सीताम् VI. 83.8c , वज्रदंष्ट्रस्य VI. 54.340
वज्रेण शितेन वज्री VI. 61.15b ,, वीरः पथि वायुसेविते V. 47.3IC ,, वैरनिलयः I. 2. IOC ,, शक्त्यष्टिगदाकुठारैः VI. 7I. I03c ,, शत्रून्येनासौ VII. 2.2c ,, शीर्षे युधि वालिपुत्रम् VI. 6.;.JId
शेष तेजस्वी III. 26.20c
समरे बली III. 51.15d ,, सुग्रीवमुपेत्य तेन VI. 67.66d ,, सैन्यं हरिपुंगवानाम् VI. 69.67d ,, हनुमान्धीमान् VI. 56.23c ,, हनुमान्वीर: V. 46.37c जघानाप्लुत्य गदया VI. 100.I7c जघानास्य महागजम् ,, 70.I3d
, हयोत्तमान् ,, 97.17d जघानेशः पुरन्दरः IV. 51,15b जघाने के नरान्तकम् VI. 58.20d
,, महेषुणा VII. 65.13d जघानोर सि वास वम् VI. 61.17d
, संक्रुद्धः ,, 70.10c जन्नतुश्च तदान्योन्यम् ,, 54.3IC
,. परस्परम् , 97.27b जन्नतुस्तौ तदान्योन्यम् VI. 97.20a
, ,, J07.27c , परस्परम् VI. 89.28b जघ्नतुः समरेऽन्योन्यम् IV. 12.18c जनिवाँलक्ष्मणं यथा VII. 12.221) जध्नुः प्रहरणैर्भृशम् , 21 3rd , प्रासैश्च शक्ति मि: VI. 69.53b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org