________________
१३४६
हृद्यान्यमृतकल्पानि III. 16.39c हृषितानां तरस्विनाम् VI. 33.25d हृष्टचेता निशाचरः III. 46.13d हृष्टनारीनरयुतम् II. 5.14a हृष्टपक्षिगणाकीर्णः IV. 60.7a हृष्टपुष्ट जनाकीर्णा IV. 26.4la
, VII. 100.25c हृष्टपुष्ट जनाकीर्णम् VII. 99.12c हृष्टपुष्ट जनाकीर्णाम् VI. 128.4Ic हृष्टपुष्ट जनाकुलाम् II. 51.22d हृष्टपुष्ट जनाकुलाम् II. 86.20d हृष्टपुष्टजनायुतम् I. 53.5b हृष्टपुष्टजनावृताम् VII. 33.4b
, , 52.2d हृष्टपुष्टजनावृताः VII. I09.14b हृष्टपुष्टजनावृते VII. 92.14b हृष्टपुष्टजनाश्रयौ VII. I07.19b हृष्टपुष्टमनुद्धतम् VII. 64.5b हृष्टपुष्टस्तदाभवत् I. 53.6b हृष्टपुष्टाश्च वानराः VII. 109.16b हृष्टप्रमुदिता लङ्का VI. 3.10a हृष्टप्रमुदितैः पौरैः II. 7.6a हृष्टमाज्ञापयामास VI. 127.Ic हृष्टरोमा महातेजा I. 19.Ic
, , ,5I.Ic हृष्टस्तमभिपूजयन् I. 18.50b हृष्टं प्रवदमानश्च IV. I.23c ,, समुदितं सर्वम् VII. I09.17c हृष्टः कथय विस्रब्धः IV. 8.44a ,, पवनसंभवः V. 15.54b ,, पश्यति तस्यान्तम् III. 29.5c ,, प्रमुदितो नृपः I. 77.5b ,, प्रमुदितः सूतः II. 15.29a ,, स परया प्रीत्या VI. 73.49a ,, ,, रथमास्थाय VI. 81.32c
| हृष्टःसौमित्रिरब्रवीत् VI. 4.55b
, , 85.25d ,, सौहृदमालम्ब्य IV. 5.13a ,, स्वस्थतरोऽभवत् VII. 25.Id हृष्टा गमनकाङ्क्षया IV. 52.29b हृष्टात्मा गिरमब्रवीत् IV. 56.3d हृष्टा दृष्टपराक्रमम् III. 20.12d ,, ननाद बहुशः VI. 67.64c ,, नेदुस्ततः सर्वे VI. 99.50a ,, प्रतीता कैकेयी II.937a , बलाका घनमभ्युपैति IV. 28.25c ,, भवन्तो युध्यन्तु VI. 73.29c ,, मुनिगणाः सर्वे VII. 94.12a ,, युद्धाय तस्थिरे VI. 41.45f , यूयं भविष्यथ IV. 43.20d ,, रावणचोदिताः VI. 42.37b ,, वानरवाहिनी VI. 4.108b ,, विगतकल्मषाः VII. I09.15d ,, विवर्णच्छदना विहंगा: IV. 28.35c हृष्टास्तत्र सहस्रशः I. 17.22d हृष्टाः खलु भविष्यन्ति II. 8.12a
, पादपशाखाश्च V. 57.340 ,, पुण्यगृहाणि च II. 67.12d ,, पुष्टाः प्लवङ्गमाः V. 35.68b
प्रमुदिता वीरा: VI. 39.12a , प्रमुदिताश्चासन् I. 45.38c
, ,, VII. I06.18c ,, शतसहस्रशः IV. 26.37d
VI. 22.5od , समधिगच्छन्ति IV. 40.47a ,, सागरमाजग्मुः IV. 64.2c हृष्टैः परमवाजिभिः II. 67.25b ,, प्रमुदितैर्देवैः VII. II0.28c , प्रमुदितैः सदा.VII. 3.32b , प्राणभयं त्यक्त्वा VI. 122.5c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org