________________
स्मितपूर्वमतो रामः IV. 11.82c स्मितपूर्वमथाब्रवीत् III. 18.1d स्मितपूर्वभाषत VI. 19.35b स्मितपूर्वं प्रहृष्टवत् VI. 124.3f स्मितपूर्वाभिभाषिणः I. 7.8b स्मितपूर्वाभिभाषिणी VI. 34.2d स्मितपूर्वाभिभाषी च II. 2.42a स्मितहास्यान्तरयुतम् IV. 1. IIoa स्मृतं पापं मया स्वयम् II. 64.58b स्मृतिभिन्ने चलात्मनि IV. 55.7b स्मृतिमान्प्रतिभानवान् I. 1. 14b II. 1.22b
स्मृतिर्न तेऽस्ति वा मन्ये VI. 88. Ira स्मृतिर्मम विलुप्यते II. 64.65d स्मृतिर्वा नास्ति ते मन्ये VI. 88.46a स्मृतिश्च द्विगुणा तयो: VI. 50.40d स्मृत्वा तद्घोरदर्शनम् VII. 105. 16d तद्वचनं रक्षः III. 44.18a दुष्कृतमात्मनः II. 63.3d » 5b
33
"
39
">
पितुर्गुणाङ्गानि II. 77.120 रोषोऽभिवर्धते VI. 79. Ird वियोगजं दुःखम् IV. 1. 116a हृष्टाभवत्तदा VI. 13. sd स्यन्दनस्थमुवाच ह VII. 29.4b स्यन्दनं च बलं चैव VI. 78.70
तैर्हयोत्तमैः II. 46.26b प्रत्यवेदयत् II. 46.32d योजयस्व मे I. 69.5b स्यन्दनादवपुवे VI. 58.45d स्यन्दनस्तुरगोपेतान् II. 93. 16a स्यन्दनेनोपयान्प्रभुः II. 114.1b स्यन्दनेभ्यश्रयुता वीराः VII. 7.12c स्यन्दनैर्वारणैश्चैव VII. 6.47c स्यन्दनैश्चन्दनैनापैः III. 15.18a
""
""
33
"
در
39
"
در
Jain Education International
१३१४
स्यन्दनैश्च मनोजवैः II. 82.26b स्यन्दनैवाम्बुदस्वनैः VI. 65.34b स्यन्दनैः शीघ्रगामिभिः VII. 23.33d स्यन्दनगताः VII. 7.5a स्यन्दमानान्ददर्श सः V. 54.28b स्यात्क्षत्रियो भूमिपतित्वमीयात् I. 1. 100b स्यादधमाँ करणे IV. 22.15 स्यादधर्म्यमनाथवत् II. 48.21b स्यादयं मृगतृष्णिका V. 34.23d राक्षसेश्वरः V. 49.18b सुरलोकस्य V. 49.18c स्यादियं चागृहीतार्थी V. 30.29c स्याद्धि प्रागेव राघव II. 23.9d स्याद्वरः प्रकृतश्च सः II. 23.9f स्यान्न वेति न निश्चितम् IV. 65.1gd स्रग्दाममुक्तपुष्पैश्व VI. 127.9c सग्भाण्डम्बरधारिणाम् VI. 75.14d स्रग्विणस्त्वनुलिप्तांश्च V. 4. 22a arat भास्करवर्णाभः III. 73.43a
"3
रुचिरकुण्डल: V. 44.2b
""
खजे मणिकृतान्तरम् VI. 65.25b राजश्च विविधाकाराः VI. 57.220 सर्वरत्नानि V. 38.54c
22
स्रर्जा च गन्धाः प्रववुः समन्तात् VI. 11.29d जो वा मृदितो यथा III. 33.19b सवतश्च यथा गिरीन् V. 6.33d स्रवता रुधिरेणाथ V. 45.16a स्रवद्भिर्भात्ययं शैलः II. 94.13 स्रवद्भिः क्षतजं गात्रैः VI. 74.8c स्रवन्तं रुधिरं वक्रात् VI. 67. 1380 स्रवन्तीं वारि नेत्रजम् II. 40.45b स्रवन्त्यो दर्शिताः पथि V. 45.16 स्रवन्मद इत्र द्विपः II. 94.13d
कामेन लोकांस्त्रीन् VII. 63.220 स्रष्टुं पुनरपि प्रजाः III. 31.26d
""
""
For Private & Personal Use Only
www.jainelibrary.org