________________
१३१०
स्थितः स्वधर्मे हिमवानिवाचलः II. 112.3od | स्थितोऽस्मि शुभलक्षण IV. 28.63b
""
स्थितौ क्षतजसिक्ताङ्गौ VI. 58.46c स्थित्वाजृम्भत राक्षस: III. 3. 16b स्थित्वा मुहूर्त तत्रैव VI. 40.2a
स्वस्थो ददर्श ह V. 2. 1d स्थिता एवापरे रणे VII. 28.38d स्थितानि हृदये मम VI. 119.14d स्थितान्पश्यसि यानेतान् VI. 28.2a स्थितान्युक्तान्कृताञ्जलीन् II. 3. 8b स्थिता पारे समुद्रस्य VI. 3. 21a मुहूर्तं तत्राथ IV. 49.20c स्थितायाः पर्वतस्याग्रे IV. 66. 12c स्थिता रामस्य शासने VII. 99.11b स्थिताश्च परमर्षयः II. 112.2b स्थिता सा मारुतेः पुरः V. 1. 144d
99
152b
"
"
स्थितास्त्रय इवाग्नयः VII. 5.7b
""
21
22
33
33
">
"
"
در
स्थिता हि यात्रा वसुधाधिपानाम् IV. 28. 150 स्थिरं नु हृदयं मन्ये II. 20.4ga
स्थितां जानासि राघवे II. 75.20d
तीरे समुद्रस्य VI. 26.40c
नावमिमां शनैः II. 52.75b
""
स्थिताः काश्चिद्गताः काश्चित् V. 42. IIC
पर्वतमूर्धनि VI. 126.27d
प्रख्यातवीर्यास्ते VII. 8.23c प्राञ्जलयस्तदा IV. 39.42d प्राञ्जलयः सर्वे IV. 26.2c
"
शुभाः कथा राजन् VII. 43.7c स्थितेन राज्ञो वचने VI. 126. 8a स्थितेषु द्वारमाश्रित्य VI. 75.44c स्थितोऽवत्रीलक्ष्मणबाहुपालितः II. 58.37b स्थितोऽभवं तत्र स यत्र लक्ष्मणः II. 87. 24b स्थितो मुहूर्तं तेजस्वी VI. 59.6oa स्थितोऽयमिति मत्वाहम् IV. 10.19a स्थितो विन्ध्य इवाकम्प्यः VII. 32.42c स्थितोऽस्मासु नरर्षभ II. 102.2b स्थितोऽस्मि तव राक्षस VI. 88.16b
در
Jain Education International
"
दिवस बहून् II. 59.3b
बचने तव IV. 27.44b
33
"
"
33
स्थित्यां स्थातुं त्वमर्हसि II. 14.2d स्थिरचितो भवाम्यहम् II. 63.49d स्थिरत्वात्सत्त्वायोगाच्च VI. 49.3c
स्थिर प्रतिज्ञत्वमवेक्ष्य हर्षितः II. 106. 34d स्थिरप्रभश्चाप्यभवद्दिवाकरः VI. 108.32d स्थिरबुद्धिस्ततो रम्याम् III. 35.3c स्थिरमिच्छसि राजेन्द्र I. 19.16a स्थिरसत्त्वं दृढव्रतम् II. 83.8b
त्वभिनिःश्वसन्तौ VI. 40.17d संप्रेक्ष्य VI. 40.ga
"
"
हि नूनं हृदयं ममायसम् II. 20.51a स्थिरः पुत्रो भविष्यति II. 9.21d स्थिराणि च महान्ति च IV. 67.37b स्थिरानुरागो धर्मात्मा II. 118.4c स्थिरा मया प्रतिज्ञाता II. 109.25a स्थिरावुभौ संयति रामलक्ष्मणौ III. 4.2gb स्थिरास्मि या देहमिमम् VI. 111.56a स्थिरां कीर्तिमवाप्नुहि VI. 59.57b
33
च बुद्धिं प्रणिधाय जग्मतुः III. 68.381 तदा स्वां मतिमात्मनाकरोत् III. 60.51 स्थिरीभव मनस्विनि II. 26.28d स्थिरे तस्योरसि व्यूढे VI. 77. 12a स्थीयतामिति चाब्रवीत् VII. 81. 11d स्थीयतामिति लक्ष्मण: VII. 47.2b स्थूलाक्षस्याक्षिणी स्थूले III. 26.21c स्थूलाक्षः पट्टिशं गृह्य III. 26.1ga स्थूलान्गिरिगुहाशय्यान् III. 73.18c स्थूलान्पीतश्चि पम्पायाम् III. 73.20a स्थूलान्हत्वा महारोहीन् III. 68.32c स्थेयं त्वच्छासने मया IV. 38.5d
For Private & Personal Use Only
www.jainelibrary.org