________________
१३०८
स्त्रीवधं शङ्कमानेन III. 34.12c स्त्रीवनं रावणस्य तत् V. 9.65d स्त्रीव भर्तृविवर्जिता II. 66.24b स्त्रीवर्षवरभूयिष्ठाः II. 65.7% स्त्रीवाक्यं प्राकृतं श्रुत्वा III. 40.5c स्त्री वा पुमान्वा यच्चान्यत I. TO.9c स्त्रीषु यौवनशालिषु VII. 86.15b ,, शूर विनाथासु VI. I03.13a स्त्रीध्वक्षेषु च नित्यशः II. 75.41b स्त्रीसमक्षगतं यत्त्वम् VII. 32.29c स्त्रीसमक्षं विशेषतः IV. 14.19b स्त्रीसहस्रनिनादश्च II. 34.19a स्त्रीसहस्रनिषेवितम् III. 55.7b स्त्रीसहस्राणि ते देवि V. 24.36c स्त्रीसंनिकर्षाद्विनिवृत्तकोपः IV. 33.39d स्त्रीस्वभावात्तु मे बुद्धिः VI. III.74b स्त्रीस्वभावेन रक्षिताम् I. 26.12b स्त्रीहेतोलिना भ्रात्रा V. 35.34a स्त्रीहेतोस्तस्य पुत्रोऽयम् IV. 5.5c स्त्रीहेतोः पुरुषाधम VII. 68.14d
, सहसा कृतः II. 59.10d स्यध्यक्षान्सुसमाहितान् II. 16.3d स्थंडिलानि च विप्राणाम् II. 25.7c स्थंडिले कठिने सर्वम् II. 88.13c
दर्भसंस्तीर्ण II.00.28c , निष्पिपेषतुः III. 4.7d स्थपतिश्चेति विश्रुतः II. 50.33d स्थपतिस्तूर्णमाहूय II. 52.5c स्थपतिः परिवारितः II. 84.12b स्थलजान्यम्बुजानि च IV. 26.26b स्थलनिम्नानि भूमेश्च VI. I04.Iga स्थलानि च ततस्ततः II. 80.8d स्थलीप्रायवनोद्देशे III. II.38a स्थलीषु हरिणास्थितान् IV. 13.9d स्थलैः स्फटिकसंकीर्णैः V. 2.50c
| स्थाणुर्मरीचिरत्रिश्च III. 14.8a
स्थाणु देवमिवाचिन्त्यम् I. 22.IIa स्थाणूनश्मन एव च II. 80.6b स्थातव्यं चाविरोधेन VII. 64.14c
,, दुष्टभावानाम् I. 20.15a
, सर्वसंहार VII. 104.Ige स्थाता ते को रणाग्रतः IV. 12.0d स्थातुमुत्सहतेऽग्रतः V. 39.15d स्थातुं क्षणमपि प्रभो II. 34.49b ,, तस्य दुरात्मनः I. 20.20d ,, न शक्ता युधि राधवस्य V. 51.44d , , , , , VI. 14.16d ,, ,, शक्ताः समरेषु सर्वे V. 51.43d ,, प्रतिमुखे शक्तः III. 21.17a ,, मम सुरासुराः V. 20.20d ,, शक्तो जिजीविषुः VI. 63.45b ,, शेकुर्न चाग्रतः VI. 60.4Id .
, समर्था युधि राघवस्य VI. 14.5d स्थानक्रोधे प्रहर्ता च V. 34.30c स्थानपाला भवन्तु ते I. 47.34 स्थान प्रच्युतयूथपाः II. 65.20d स्थानमस्मि महत्प्रायः II. 6....ca स्थान मूर्छनोबिदा IA.Iob स्थान विभिग्रहस्य च II. I.20b स्थानं कौबेरमेव च III. I2.18d ,, क्षयं चैव तथैव वृद्धिम् VI. 14.22b , चक्रेऽथ बाह्यतः VII. 81.12d ,, च नागराजस्य III. 12.20c
,, पाशहस्तस्य III. I2.19c
चैव विवस्वतः VI. 12.18b , तथैव गायत्र्याः III. 12.20a ,, पुनरुपागमत् VI. 59.118d ,, प्रत्यपसर्पणम् VI. I04.20b , वापूर्वदर्शनम् VII. 93.13b , वृद्धिं च हानि च VI. 64.4a
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org