________________
१२९७
सृजन्दक्षिणमार्गस्थान् I. 60.21a सृजसि त्वमनेकशः VI. 59.85d सृजस्व शबले स्वर I. 52.23d सृजस्वेति तदोवाच I. 54.I7c सृञ्जयः समपद्यत I. 47.14d सृञ्जयस्य सुतः श्रीमान् I. 47.15a सृमराश्चमरास्तथा III. 14.23d समरैथमरैरपि VII. 6.49b सृष्टश्च हि मया बाण: IV. 8.44c सृष्टस्तस्या निपातेन V. I.187f सृष्टस्त्वं वनवासाय II. 40.5a सृष्टः क्रोधाभिभूतेन VII. 63.21c ,, शरोऽयं काकुत्स्थ VII. 63.20a सृष्टा दुःखाय लक्ष्मण VII. 48.3b सृष्टान्दिविदमैन्दाभ्याम VI. 76.2ra सृष्टो महात्मना तेन VII. 69.27a सृष्ट्वा नक्षत्रवंशं च 1.60.22c सेतु कर्मदिक्षया VI. 22.46b सेतुना सुखमागत्य VI. 62.15c सेतुबन्ध इति ख्यातम् VI. 123.21a सेतुबन्धं समासाद्य VI. 58.57c सेतुबन्धः समुद्रे च VI. 2.12a सेतुरत्र यथा बद्धयेत् VI. 2.9a सेतुर्बद्धश्च सागरे VI. I00.5If सेतुर्बद्धो यदृच्छया VI. 36.12b सेतुहेतुरयं नलः VI. 26.21d सेतुं बध्नन्ति वानराः VI. 22.6rd ,, बन्धितुमिच्छति II. 18.23d ,, वानरपुङ्गवाः VI. 22.49d ,, सत्यस्य भेत्स्यामि II. I09.17c सेदानीं विधवा राज्यम् II. 12.93c सेनया चतुरङ्गया II. 93.3d सेनयोरुभयोस्तदा VI. 58.25b सेनग्रगा मन्त्रिसुताः VII. 35.6a सेनाग्येण तथा कुरु IV. 29.30d १४१
। सेना च चतुरङ्गिणी I. 69.6b
,, त्यजति संविग्ना VI. I22.9c सेनाध्यक्षान्महाबलान् III. 26.24b
सेनानयविशारदः II. I.29d । सेनानी मणीः सर्वम् V. 1I7.16a सेनापतिमभीप्सन्तः I.37.Ic सेनापतिमरिन्दमम् I. 37.7d सेनापतिषु पञ्चसु V. 46.38b सेनापतिं पावकसूनुशस्तम् VI. 59.2b सेनापतिन्पञ्च स तु प्रमापितान् V. 47.1a सेनापते यथा ते स्युः VI. 12.2a सेना पथ्येव वर्तते IV. 28.53b
, भ्रमति संख्येषु VI. 48.26c सेनामुख्यान्समानीय VII. 64.13c सेनामुपनिवेशयत् VII. 25.52d सेनाया ययुरग्रतः VII. 100.24d सेनायास्तु तथैवास्याः II. 91.4a] सेनायाः समुपागमम् II. 9I.Iod सेना रक्षति काकुत्स्थौ VI. 48.27c ., वासमकल्पयत् II. 97.29d सेनां निवेशयत्तीरे VI. 4.103c
, मृदुहितः सुखः VI. 4.46d ,, सेनापते नय VI. 4.10d सेन्द्रचाप इवाम्बुदः VI. 69.23d सेन्द्रा अपि दिवौकसः VI. 122.16f ,, इव दिवौकसः VII. 5.26d सेन्द्रानपि दिवौकसः VII. 76.32d
" सुरान्सर्वान् IV. 12.8a सेन्द्रान्सहमरुद्गणान् I. 29.5b सेन्द्राश्चैव दिवौकसः VII. 18.20b सेन्द्राः सर्वे मरुद्गणाः I. 26.28d , सहमरुद्गणाः I. 37.23b , सामिपुरोगमाः I. 37.1b
,,, 2d VI. III.24d
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org