________________
१२८१
सुयज्ञस्य निवेदनम् II. 32.1d सुयज्ञं वामदेवं च I. 8.6a " , , , I2.5c
, स तदोवाच II. 32.6c सुयज्ञः प्रतिगृह्य तत् II. 32.ITb सुयज्ञोऽप्यथ जाबालिः I. 7.5a सुयुक्तं प्रतिकर्मणा V. 20.22b सुयुद्धं वानराणां च VI. II2.2c
, समवर्तत VI. 54.7d सुयुद्धेन च ते सर्वे VI. 7.15c सुरकार्यकरं यूयम् I. 49.40 सुरकार्यमिदं कृतम् I. 49.2d
, देव VII. 76.7c
, रम्मे I, 64.la सुरक्ताः पारिभद्रकाः III. 73.5b सुरगणमध्यगतो वचस्त्वरेति VI. I05.31d सुरतामर्दविच्छिन्नाः IV. 28.5ia सुरभिर्देव्यजायत III. 14.27b सुरभिर्मारुतो ववो VI. 57.22b सुरभि गामवस्थिताम् VII. 23.21b
, नाम नामतः VII. 2 3.24b ,, मन्यते दृष्ट्वा II. 74.26c सुरभिः सासृजत्तदा I. 54.18b
,, सुरसंमता II. 74.15b मुरभीणि च पुष्पाणि VII. 42.10a सुरम्यमभिवीक्षन्तौ III. 74.5c सुरम्यमासाद्य तु चित्रकूटम् II. 56.35a
__समावसाश्रयम् II. 54.43d सुरराजेन धीमता II. 74.21b
, , III. 30.25b सुरराजोऽब्रवीद्वचः II. 74.I9d सुरराज्यमपि प्राप्तुम् IV. 8.30 सुरराज्ञो महात्मनः II. 74.17b सुरर्षिभिश्च काकुत्स्थः VI. I26.52c सुरर्षिसङ्घोत्तमसेवतानि VI. 74.54d
सुरलोकजयाकाङ्क्षी VII. 25.48a सुरलोकमितो जेतुम् VII. 67.6c सुरलोकं गमिष्यामि VII. 25.33a
" जयाय हि VII. 25.45d
, समारूढा I. 35.22g सुरलोकाय राघव VII. I04.15b सुरवरथसारथिर्महात्मा VI. I07.67c सुरसा कामरूपिणी V. I.149b
" , , 58.28d सुरसाजनयन्नागान् III. 14.28c सुरसारथिरुत्तमः VI. I06.14d सुरसा वाक्यमब्रवीत् V. I.50b सुरसां कद्रुकामपि III. 14.22d , नागमातरम् V. I.I37d , , , 58.22b सुरसेनागणपतिम् I. 37.30a सुरसैन्येषु रावणिः VII. 28.13d सुराग्यसौवीरकयोर्यदन्तरम् III. 47.45c सुराघटशतेन च II. 55.20b सुराघटसहस्रेण II. 52.8ga सुरा चानीयतां क्षिप्रम् V. 24.44c सुराजिः कालियो भद्रः VII. 43.2c सुराट्ट इव भूतले VI. 43.28d सुराणामप्रतो हि यत् I. 45.24b मुराणामथवापि वा III. 64.44b सुराणामपि चेश्वरम् V. II.3b. सुराणामपि दुर्धर्षों V. 38.45c
, , , 67.23a सुराणामपि दुर्लभम् IV. 62.8d
, निग्रहे V. 36.14b
, , VI. 37.23d सुराणाममृत वीरौ V. 60.4a सुराणामसुराणां च V. 33.5a
, , VI. 35.12c सुराणामिव वासवः VI. 26.36d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org