________________
१२८५
सुपर्वाण: सुतीक्ष्णाग्राः IV. 8.23c
मुप्ता कमललोचना V. 10.40b सुपाटलसुनेत्रयोः IV. 33.IId
,, नद्य इवाबभुः V. 9.51d सुपार्श्वश्च महाबलः VII. 5.39d
,, निद्राक्षये यथा VI. I20.14d सुपार्श्वः प्रत्यवेदयत् IV. 59.22b
, निशान्तेष्विव संप्रबुद्धाः VI. 74.7od सुपार्यो नाम नामतः IV. 59.8b
,, मदकृतश्रमा V. I0.43d ,, ,, मेधावी VI. 92.58c
सुप्तायास्ते गमिष्यन्ति II. 39.35a सुपीनौ च पयोधरौ II. 94.2d
सुप्तेव पुनरुत्थाय IV. 19.27a सुपुङ्ख हेमभूषितम् VI. I08.7b
सुप्तकहंसं कुमुदैरुपेतम् IV. 30.46a सुपुङ्खा विविशुः क्षितिम् VII. 7.13d सुप्तोऽपि च नरोत्तमः V. 36.44b सुपुढस्त्रिभिरिन्द्रजित् VI. 90.32d सुस्वेव हरिसत्तमाः VI. 120.17d सुपुण्यगन्धिना युक्तम् V. 9.18c
सुप्यते पर्णशय्यासु II. 28.IIa सुपुण्यभिममाश्रमम् III. 74.15d
सुप्रख्यातपराक्रमः VI. 58.4b सुपुत्रः सुमहाबल: I. 70.34d
सुप्रगृह्य महातरुम् V. 62.21b सुपुत्रेण महात्मना VI. II9.16b
सुप्रतारां दृढा तीर्थ II. 52.6c सुपुष्टबलसंपुष्टाम् V. 3.4a
सुप्रभं च प्रसन्नं च III. 248c सुपुष्टमरजः क्वचित् VII. 77.8d
,, , , , VI. I01.25c सुपुष्पमीषत्पत्राढ्यम् IV. 8.12c
सुप्रभाजन यच्चापि I. 21.17a सुपुष्पाविव निष्पत्रौ VI. 88.7IC
सुप्रभाता निशा मम I. 18.54b सुपुष्पिताग्रान्रुचिरान् V. 14.41a
,, , राम I. 35.2a सुपुष्पिताङ्गबहुभिः V. I.47a
सुप्रभाण्यवसज्जन्ताम् V. 20.21c सुपुष्पितां पुष्पभरैरलंकृताम् II. 95.18c सुप्रयुक्तां स रावणे VI. 31.9d सुपुष्पितास्तु पश्यैतान् IV. I.21a
सुप्रयुक्तेन वीर्यवान् VI. 88.4gb सुपुष्पिते पर्णघने निलीन: V. 14.52d सुप्रवेषितगात्राश्च III. 52.4Ic सुपूजितैश्चापि तथा सुसद्भिः V. 5.14b सुप्रसन्नमना हृष्टः VI. I20.3c सुप्तघ्नश्च महाबल: VI. 123. I3d सुप्रसन्ने च लोचने VI. I01.26b सुप्तघ्नो यज्ञकोपश्च VI. 9.IC
सुप्राकारा सुतोरणाम् VII. 38.17d ,, ,, ,, 89.IIC
सुप्राकृतेनापि निहन्तुमेतो VI. 15.4c , VII. 5.36a
सुप्राज्य फलमूलानि III. 8.13a ,, ,, ,, 27.30a
सुप्रियात्मा सुखं शिवः II. 91.24d सुप्तमादाय राक्षसाः III. 73.34d सुप्रीतमनसस्तदा I. 36.20b सुप्तमुत्थाप्य भीमाक्षम् VI. 60.84a सुप्रीतमनसः सर्वे I. 14.53a सुप्तमेवोद्गतप्राणम् II. 65.19c
सुप्रीतश्चाब्रवीद्राजा I. 68.18c सुप्तस्त्वया बोधयितुं न शक्यः III. 31.47c सुप्रीतश्चाभवद्राम: VII. 53.IC सुप्तं गिरिगुहाशये VI. 13.17b
सुप्रीतस्तेन वाक्येन III. 15.8a सुप्तः क्षितौ रावण गन्धहस्ती VI. I09.Iod | सुप्रीतः प्रत्युवाच ताम् II. 30.28b
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org