________________
१२८३
सुतीक्ष्णदण्डाः संप्रेक्ष्य I.7.13c
सुदंष्ट्रं चारुनासिकम् II. 6.4.6gd सुतीक्ष्णदण्डो बलवांश्च वानरः V. 12.5d सुदामानं च पर्वतम् II. 68.18d सुतीक्ष्णमभिगम्येदम् III. 8.4c
सुदारुणं वाक्यमभीत चारिणी III. 32.25c सुतीक्ष्णमिक्ष्वाकुवर प्रतास्ये IV. 24.6d सुदारुणा राक्षसवीरसेना III. 23.34b सुतीक्ष्णमिदमब्रवीत् III. II.30b
सुदारुणालंकृतवेषधारिणा V. 13.67b सुतीक्ष्णमेवाभिजगाम वोर: III. 6.26d सुदीर्घकालं तौ वीरौ VI. 88.58e सुतीक्ष्णस्याश्रमपदम् III. 7.IC
सुदीर्धमपि जीवितुम् III. 7I.13b , I 28a
सुदीर्घस्य तु कालस्य II. II8.44a सुतीक्ष्णस्याश्रमे रम्ये III, 7.23c
सुदीर्घाञ्चितलाशूलाः VI. 27.4Ic सुतीक्ष्णं चाप्यगस्त्यं च I. I.42a
सुदुःखमतिदारुणम् II. 64.53d सुतीक्ष्णः प्रत्युवाचेदम् III. II.35a सुदुःखशयितः पूर्वम् IV. 35.6a सुतीक्ष्णेन समागमम् I. 3.18b
सुदुःखारोहणश्चैव III 73.32a सुतीक्ष्णेनाभिपूजतः III. 8.Ib
सुदुःखा ससपत्नता III. 18.2d सुतीक्ष्णेनाभ्यनुज्ञातम् III. 9.Ia
सुदुःखितामर्हसि पुत्र गन्तुम् II. 21.52d सुतीक्ष्णेनोपदिष्टन III. II.46a
सुदुःखितां पतिगुणवेगनिर्जिलाम् V. 7.16d सुतीक्ष्णैश्च परश्वधैः III. 22.18b
सुदुर्ग दुर्गमार्ग तम् VI. 4.II3a सुतीक्ष्णैः प्रासतोमरैः VI. I.I3b सुदुर्बला वत्समिवाभिकाङ्क्षया II. 20.54d सुतीक्ष्णो नाम धार्मिकः III. 5.35b सुदुर्मनास्तं भरतं तदा पुन: II 85.22c सुतीर्णः सुहृदां वीर्यात् VI. II5.15c सुदुश्चरो गिरिश्वायम् II. 96.10a सुतीव्रोऽग्निः समुत्थितः VI. 82.26f सुदुष्कर मिदं पुत्रि VI. II9.34a सुतूर्णं संपरीयतुः VI. 97.30b
सुदुष्करं कर्म रणे निपातितः III. 68.37b सुते तस्मिन्निवेश्य वै II. 2.14d
,, कृतं कर्म VII. 71.6c , लोकनमस्कृते I. 35.21b
,, तं कृतवान्हि विक्रमम् VI. 69.96b सुतैर्वृतः शत्रुबलधियार्दनैः VI. 69.14b ,, दाशरथिर्महात्मा VI. 91.2gb सुतैर्हि तासामधिकोऽपि सोऽभवत् II. 48.36d सुदुष्टमुक्त्वा रजनीचरं तम् III. 47.49b सुतो धर्मपरो ब्रह्मन् VII. 89.17a सुदुष्टस्त्वं वने रामम् III. 45.24 ,, मे वर्तयिष्यति II. 12.97d
सुदूरमवगाढया V. 100.36b सुतो मे सुमहायशाः II. 75.13d
सुदूरं पीडयेकाम: IV. 30.12c सुतौ तवैव दुर्धर्षी VII. 96.17c | सुदृष्टं धर्मवत्सलम् IV. 20.18b ,, दशरथस्येमौ II. II8.46c
सुदृष्टा क्रियता लङ्का VI. 41.72c ,, सुन्दोपसुन्दयोः I. 20.25d
सुदृष्टां कुरु किष्किन्धाम् IV. II.35a सुत्याकाले सुनिर्वृत्ते II. II4.8c
सुदेव इति विख्यातः VII. 78.3c सुदर्शनस्याग्निवर्णः II. II0.3IC
सुधन्वा तु मया रणे I. 7I.18d सुदर्शमिह मां प्रेक्ष्य II. 45.24c
सुधन्वानमुपाध्यायम् II. 100.1.40 सुदर्शनः शङ्खणस्य I. 70.40c
सुधन्वानं नराधिपम् I. 7I.I9b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org