________________
१२७१
सीता शशिनिभानना VI. II3.14b सीता शुक्लाम्बरावृता V. 27.IIb ,, शोकपरायणा V. 59.32b ,, शोकसमन्विता III. 45.38b , श्रीरिव रूपिणी I.77.28f ,, ,, ,, VII. 98.4d सीताश्रुतिसमाहितान् IV. 59.5b सीता श्रुत्वाभियानं मे VI. 4.4c सीतासक्तमना मन्दः V. 18.19c सौतासक्तां प्रियां कथाम् III. 67.21b सीतासमक्ष काकुत्स्थम् III. 15.6c सीता समग्रा रामेण VI. I25.39e
,, सर्वाङ्गशोभना V. 42.8b सीतासहायो वाल्मीकिः VII. 96.14c सीतासंतापजं दुःखम् VII. 50.2c सीतासंदर्शनोत्सुकः V. II.4d सीतासंदर्शनं ततः III. 42.23d सीतासंदेशरहितम् V. 30.14a सीता संभाषिता येन V. 42.20c सीतासंभोगजं सुखम् VII. 43.17b सीता सा तनुमध्यमा V. 34.26b
, सीमन्तिनी वर। II. 16.40d ,, सुरसुतोपमा II. II9.12b , III. 58.4d
V. 24.45d " , 25.4b " " ,38.IIb
सीताहरणकर्शितः III. 61.27b
, VI. 4.10ob सीताहरणजं दुःखम् III. 68.25a सीताहरणजेन माम् III. 61.6d सीताहरणदुःखितौ III. 69.7d सीताहरणसंतप्तात् VI. 60.74c सीताहरणसंभवम् VI. 59.31d सीता हि राजवचनात् VII. 46.3a
,, विमला साध्वी VII. 98.14a ,, ह्याश्वासिता तथा VII. 35.5d ,, हृष्टेन चेतसा II. 40.13b सीतां कमलपत्राक्षीम् II. 56.5c ,, , III. 50.26c ,, करतलोदरीम् V. 23.5d ,, गृहीत्वा गच्छन्तम् VI. 126.28a ,, च जनकात्मजाम् III. 12.15b ,,, तात रक्षिष्ये III. 14.34c ,, रामाय निवेद्य देवीम् VI. 15.14c ,, , समसान्त्वयत् II. II7.6d , चानुनयाम्यहम् II. I9.25b
चारोपयान्वक्षम् II. 52.75c
चास्मै प्रयच्छाशु VI. 24.34c , चिन्ताहतप्रभाम् III. 55.33d , ताभिरनार्याभिः V. 27.4a ,, तो हरिपुङ्गवः V. 16.1b , तु मोहितां दृष्ट्वा VI. 33.ra ,, ,, रुदतीं दृष्ट्वा VII. 49.la , मे हृतवानसि VI. 25.23b , त्रिजटया सह VI. 47.14b ,, त्वमुपलप्स्यसे VI. 50.58d , त्वां चानुपालयन् II. 52.96b ,, दर्शय पर्वत III. 64.31b ,, दशरथस्नुषाम् IV. 40.24d , दशरथात्मजौ III. 61,20d , दुःखपरायणाम् III. 55.3d
,,40.Id
, VI. 48.34b सौमित्रिणा सार्धम् VII. 46.23a ,, सौमित्रिरेव च III. I7.1b सौतास्नेहप्रवृत्तेन IV. 6.17a सीतारमन्शयने शुभे II. 88.14b सौता हनुमते ददौ V. 38.66d सीताहरणकार्शतम् III. 65.Ib
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org