________________
१२६५
सिद्धिमर्थषु रोचये VI. 13.7d सिद्धिमेष्यन्ति राघव VII. 82.12d सिद्धियं परा हि स्यात् V. 9.30e सिद्धिं कथयतामिव V. 64.38d सिद्धिं कथयतीव मे IV. 44.14d ,, दिशन्तु मे सर्वे V. 13.62c ,, प्राप्येव मन्थरा II. I0.5b ,, सर्वाणि भूतानि V. 13.65a सिद्धीमिव तपस्विने V. 13.55d सिद्धे कर्मणि देवेश I. 29.18c सिद्धेषु किंनरेन्द्रेषु V. 51,4Ta सिद्धोऽस्मि तव तेजसा I. 34.12d सिद्धो ह्यत्र महातपाः I. 29.4b सिद्धयर्थ तस्य कर्मण: I. 43.40b
, पुरुषर्षभ I. I0.4b सिध्यन्ति हि कथं तस्य IV. 3.34c सिध्यन्तु च पराक्रमाः II. 25.21b सिन्धुश्चैव महानदी I. 43.13b सिन्धुसागरयोथैव IV. 42.15a सिन्धोरुभयतः पार्श्व VII. I00.IIa सिषिचुर्वानरा जलम् IV. 25.52d सिषिचुश्च पुरःसरान् VI. 57.37b सिषिचुस्तूदकं राज्ञे II. I03.25c सिषिचुः सलिलेन वै II. I03.5d सिषेच भरतः श्रीमान् VI. 125.42c सिषेचास्त्रसमाहतम् IV. 23.21b सिषेवे च तदा वायुः V. I.82c ,, पवनात्मजम् V. I7.2d ,, रावणं तदा V. 9.56d सिंहकुक्षरयोरिव III. 27. Iod सिंहकुञ्जरशार्दूल V. I.I64a सिंह केसरपिञ्जराः IV. I.79d सिंहकेसर वर्चसाम् IV. 37.22b सिंहदंष्ट्रः क्षुरैस्तथा VI. 45.23f
सिंह द्विपमृगद्विजैः VI. 65.35b सिंहद्वीपिमृगव्याघ्रान् III. 7I.I5a सिंहनादमिव द्विपाः VI. 57.9d सिंहनादरवो मुक्तः VII. 7.44c सिंहनादस्तरस्विनाम् VI. 42.39b सिंहनादं च कुर्वताम् VI. 75.41b
,, च ते चक्रु: VI. 67.65c ,, ,, नर्दताम् VI. 58.17b ,, ,, नादयन् VI. 75.48d ,, तदा नेदुः VI. 50.61c ,, भृशं कृत्वा VII. 69.32a ,, विचुकुशुः VI. 92.38b
,, समं चक्रुः IV. 31.40c सिंहनादः सुपुष्कल: VI. 98.24b सिंहनादान्विनेदुश्च VI. 69.49a
,, ,, 59c सिंहनादाश्च शूराणाम् II. 16.37a सिंहनादैरपूरयन् VI. 42.Iod सिंहनुन्ना मृगा इव VII. 27.34b सिंहक्षलाङ्गुलककुद्विषाण: VI. I09.12a सिंहर्षभौ द्वाविव वैद्युतेन V. 28.9d सिंहविक्रान्तगामिनम् II. 92.2rd
__III. 28.13b
III. 47.35b
V. 25.16b सिंहविप्रेक्षितौ वीरौ IV. 3.9a सिंहव्याघ्रतनुत्राणैः V. 6.6a सिंहव्याघ्रमहोरगान् I. 17.34d सिंहव्याघ्रमुखांश्चापि VI. 99.42a सिंहव्याघ्रमृगद्विजाः III. 52.36b सिंहव्याघ्रमृगाकुलम् VI. 126.11b सिंहव्याघ्रमृगाण्डजान् VII. 62.4b सिंहव्याघ्रवराहाणाम् I. 5.21a
VII. 100.24a सिंहव्याघ्रवराहैश्च I. 24.15a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org