________________
१२०३
स मैथिली धर्मपरामवस्थिताम् V. 22.46aस याच्यमानः काकुत्स्थः II. 45.4a " , ज्ञास्यति वानरेन्द्र IV. 47.14b ,, याच्यमानो गुरुणा II. 113.9a. ,, पुनर्वाक्यम् III. 49.2a
,, यातस्तेजसा ब्योम IV. 59.17a समै; जुभिरत्युच्चैः V. 9.24c
,, युगः सपरिच्छदः III. 65.7b समो लय गुणान्वितः II. 91.27d
,, यूथपं क्षिप्रमिहोपपादय V. 37.68b समो लोके तवानघ I. 22.16d
,, यूथाः संप्रदुद्रुवुः II. 93.Id समो वानर विद्यते V. 57.45d
,, यूथ्यैरभिसंतः VI. 89.21b सम्पातेर्हनुमान्बली I. 1.72b
,, यूपाक्षवचः श्रुत्वा VI. Co.78a सम्पातेश्चापि दर्शनम् I. 326d
,, यूपाक्षोऽश्रुपूर्णाक्ष: VI. 76.28a सम्यकृत्वा विनिश्चयम् II. 10.5d
, योजनसहस्राणि VI. 74.59a सम्यक्प्रतिगृहीतस्तु III. II.70a
सरक्तपृषतो घनैः VII. 32.22b सम्यकप्राणान्हरिष्यति VI. I02.56d सरक्तां मधुरां वाणीम् II. 71.27c सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः II. II6.250 सरथगजयां सराक्षसेन्द्रम् VI. 83.440 सम्यक्सत्यं सुभाषितम् V. 39.18b सरथस्य महायशः VI. 85.19b सम्यक्संपश्य राघव II. III.23b सरथं भूषयित्वाथ VI. 90.9a सम्यक्सूतं सुसंयतम् VI. 57.25d
, मां निशाम्येव II. 52.44c सम्यगाख्यातुमर्हथ VII. 3I.IIb
, रघुनन्दन I. 554d सम्यगापः प्रवेक्षामि V. 13.4Ic
, साश्वसारथिम् VI. 87.6d सम्यगुक्त हि भवता V. 53.2a
, कवची शरीं III. 50.21b सम्यग्धि वाक्यं स्वमतं ब्रवीमि VI. 14.21c | सरथः परिवारितः VII. 28.3:b सम्यग्युद्धं प्रयच्छ मे VI. 87.9d
, सजकार्मुकः V. 46.24b सम्यग्योक्ता श्रेयसां च II. 2.42c । स रथः समलंकृतः VI. 80.13d सम्पम्वदति राघवः III. III.20d
, रथानिपपात ह VII. 19.22d सम्यग्विद्याव्रतस्नातः II. 2.34c
सरथारथिनास्तथा VI. 56.23b सयक्षगन्धर्वगणा नभोगताः VI. 67.172c | स रथी धन्विनां श्रेष्ठः - V. 48.1ga स यत्र रामोऽतिबली सलक्ष्मण: IV. 2.29d , रथेन महाहेण VII. 28 3a. ,, हरिवीराणाम् V. 64.2IC
, रथेनाग्निवर्णेन VI. 87.8a , यथा कथितं पूर्वम् I. 3.9a
सरथे रथिनां वरः VI. II2.6d ,, , पापकर्मकृत् II. 36.25d
सरथोऽग्निं प्रवेक्ष्यामि II. 52.49c , यदा पुष्पितो भूत्वा II. I05.ga
सरथो दण्डकावनम् III. 40.24d ,, , यौवनं भद्रम् VII. 4.19a
स रथोपस्यमास्थाय VI. 71.75e ,, यन्तरि महातेजाः VI. 89.42c
, रथो राक्षसेन्द्रस्य III. 31.35a ,, ययौ दक्षिणां दिशम् I. 57.13d
सरमा नष्टचेतनाम् VI. 33.4b ,, ,, ब्रह्मलोकाय VII. 5.15c
,, नाम राक्षसी VI. 33.1b , , युद्धलालसः VII. 32.20d
सरमामिदमब्रवीत् VI. 34.5b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org