________________
१९८६
सप्पशाखावलम्बिनः IV. II.67b सप्तपष्टिहताः कोट्यः VI. 74.12a सत सप्त च वर्षाणि II. IS.3;a ,, सप्तार्चिवर्चसः V. 45.:d सप्तसप्तिमरीचिमान् VI. ICT.ID सप्त सालानिमान्युर IV. !!.gob ,, स्रोतांसि जज्ञिरे I. +3 IId सप्तानां च समुद्राणाम् III.754a सप्ताष्टदिवसानराजा I. IIIga सप्ताष्टी नव पञ्च च VI. 54.1.4d
, रघुनन्दनः VII. 71.3b सप्ताहाद्भस्मसाद्भूतम् VII. 81.18a सकेन महेषुणा I. I.66b सप्तवासन्नघः शीर्थाः IV. 13.18c स प्रवके महाबाहुः VII. 87.8a ,, प्रचिच्छेद तान्सर्वान् VI. 76.49c ,, प्रणम्य च सुग्रीवम् V. 6.1.2a सपतोदो रथे स्थितः VI. I02,13b स प्रदाय बहु द्रव्यम् II. 32.24c ,, प्रभावेण शूलस्य VII. 01.20a ,, प्रमादात्प्रवृद्धस्ते VI. 35.16a स प्रयुक्त स्त्रिभिर्वाणैः VI. 88.32c स प्रविश्य तु तद्वेश्म III. 55.3a , , पुरीं लङ्काम् VI. 60.la , , , , , III. I03c ,, ,, महात्मानम् II. 54.IIa ,, ,, महाराजः II. I0.16c ,, मुनिश्रेष्ठम् III 12.6a
विचित्रां ताम् V. 14.5a ., , सभां राजा VI. 93.1a ,, प्रविश्याश्रमपदम् I. 2.22a
, III. 12.1a ,, प्रविश्याष्टमी कक्ष्याम् II. 57.24a ,, प्रविश्यैव धर्मात्मा II.72.3a ., प्रविष्टः पुरीं रम्याम् VII. 72.7a
स प्रविष्टो मधुवनम् V. 64.4a ,, प्रसाधस्त्वया सीते II. 26.27c ., प्रहर्तुं मनश्रके VI. 100.26c सपहस्तं सहात्मजम् VI. 19.19b स प्रहस्तः प्रणीतात्मा VI. 12.3a , प्रहस्य महातेजाः VI. 56.13a , ,, महारौद्रः III. 3.16a ,, प्रह्स्याब्रवीन्मन्दम् IV. 11.37a ,, प्राकारमवप्लुत्य V. 58.55a स प्राकारा सतोरणा VI. 26.12d
, , , 41.56b सप्राकागं सतोरणाम् VI. 25.24b
" " " " 30d ,, सभवनाम् VI.3.32e स प्राङ्मुखो राजगृहात् II. 7I.la ,, प्राञ्जलिरभिप्रेत्य II. 3.32c ,, प्राणानेव राक्षसान VI. 56.37d ,, प्राणिसङ्घा सगृहां सवृक्षाम् V.54.38c सप्राणोऽयमरिंदम VI. I01.27b स प्रातिष्ठत पन्थानम् II. 32.32c ,, प्राप्तकालमाज्ञाय III. 44.19a ,, प्रासमाविध्य तदाङ्गदाय VI. 69.88a सफलं कर्तुमर्हथ I. 49.4d ,, कुरुते क्षिप्रम् VI. 17.65c ., च प्रहर्ष ते II. II8.17c ,, जीवितं भवेत् IV. 43.6a ,, तस्य च श्लाघ्यम् VI. II5.70 ,, भवतु प्रभो II. 37.17d
, पुनरागतः III. 15.24d | सफला चारुभाषिणि III. 74.9d
, देवतैः कृता I. 50.13d सफलां कुरु तां क्षिप्रम् IV. 14.7a
, च करिष्यामि IV. 14.15c सफलोऽद्य परिश्रमः VI. II5.8b
" , , , 9b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org