________________
१९६८
स जगाम विहायसम् I. 2.2d
: सज्ञातिवर्ग रजनीचरेश VI. 20.24b , जगामाश्रमं त्यक्त्वा II. II6.24c ; स ज्ञास्यति महावीर्यः IV. 4.16a ,, जज्वाल तदा वाण: VI.71.83c स तच्छस्त्रमनुप्राप्य III. 9.19a सजना सजनाधिपा II. 57.7b
, तच्छ्रुत्वा वचस्तस्य II. 35.26a सजने विजनेऽपि वा II. 52.94d
,, ,, वचः करम् II. 64.20a सजनो नाभिभाषते II. 20.43d
सतडित्तोयदो यथा VII. 6.67d सजपाश्च तपोनिष्ठाः HII. 6.5c
, ,, ,, 7.28d स जलार्थी महातेजाः I. 4I.I5c
सततं च मुखोचिता II. 38.3b सजला: क्षीरिभिश्छन्ना II. 15.8c
., चोत्थितं तोयम् VI. 22.35c स जातमन्युः प्रसमीक्ष्य विक्राम् V. 47.10a . ,, दीर्घमुछ्वसन् II. 41.15b ,, जित्वा धनदं राम VII. 16.Ia
,, पर्युपासते III. II.8gd ,, जीर्णमानुपं देहम् II. I05.33a
,, पूजितस्त्वया VI. 57.15b ,, जृम्भमाणोऽतिवल: VI. 60.59a
., प्रतिबोधित: II. 88.8d सज्ज एव महारथ: VII. 28.24b
प्रियकामा मे II. 12.69c सजनप्रतिपूजक: I. 32.Id
प्रियपङ्कजाम् IV. 1.67b सज्जन प्रतिबाधकः I. 38.2Id
प्रियवादिनम् I. 13.23b सजनावमतं दुःखम् II.64.13c
II.40.25b सजन्ते नात्र सजनाः II. I08.6d
IV. 39.4d सन्जये यावदायुधम् VII. 68.18b
प्रियवादिनः I. 7.I9d सज्जं कर्म प्रमुञ्चतु II. 104.7d
,, III. 37.2b ,, कुरुष्व चापं च II. 96.14c
VI. 16.21b ,, चके त्वरन्निव VI. 90.18b
, बहुयोजनम् VI. 4.58d ,, तिष्टति रामस्य II. I5.10a
, बाध्यमानया V. 67.6b ., तु तद्वलं दृध्वा II. 82.27a
राजपुत्रेषु II. 73.22a ., युतिकरं श्रीमत् II. 15.Ita
,, लालितं त्वया II. 77.14b ., यः कुरुते नरः II. II8.42b
विविधैर्बाणैः VI. 99.28a सजा भवत युद्धार्थम् VII. 27.40
वेपमानाङ्गीम् II II7.18c सजीभवन्तु प्लवगाः IV. 25.18a
,, सत्कृताः प्रियः II. 39 20b सज्जुष्टात्कर्मणस्तथा II. 75.47b
,, सत्पथे स्थितः II. 30.10b सज्जो रामस्य धीमतः II. 15.35b ,, सर्वदर्शनाः III. 66.14b सज्यमन्यन्महदनुः III. 28.2cd
,, संकुलं श्रीमत् I. 51.26a सज्यं कृत्वा च कार्मुकम् VI. 80.21b
,, साधु वर्तते IV. 29.10d सज्वालकवलाः शिवाः VII. 9.30b ,, हितवादिनाम् VI. IIO 18b सज्वालकवलैर्मुखेः VI. 65.49b स तत्कबन्धः प्रतिपद्य रूपम् III. 73 46a स ज्वालापरिवारस्तु VII. 22.35a
,, तत्तथा भग्नमवेक्ष्य शूलम् VI. 67.66a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org