SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगताच निविष्टाथ IV. 39.39c आगतास्तु जलं गृह्य VI. 112.142 आगतांस्तांथ राक्षसान् III. 20.3b आगता हि महावीर्या IV. 33.6oa आगतेन मया चैवम् VII. 13.32a आगतेषु च दारेषु II. 34.14a आगतैर्हरिपुङ्गवै: V. 63.23b आगतैव प्रहृष्टं तत् V. 63.23c आगतोऽपास्य मैथिलीम् III. 59.2b आगतो बलवांस्तूर्णम् IV. 39.28a आगतो भद्रमस्तु ते V. 34. 18b आगतो रक्षां राजा VI. 95.36a आगतोऽस्मि तवान्तिकम् V. 50.18d आगतोऽस्मि नरेश्वर VII. 108.22b आगते ऽहं यदृच्छया III. 6.24b आगत्य पश्चिमां संध्याम् IV. 42.41c आगत्यापीह हरयः V. 2.25a आगन्तव्यं च ते दृष्ट्वा III. 8.16c आगन्तव्यमशेषतः VI. 29.2od आगन्तव्यं महालैः IV. 35.21d आगन्तः सीत्यभिचेदितः I. 41.11d आगमं तस्य दीप्तस्य VII. 76.34 आगमस्तु न मे व्यक्त: IV. 35.18c आगमस्तु पथा येन VII. 23.53a आगमास्ते शिवाः सन्तु II. 25.21a आगमिष्यति किं भयम् VI. 13.5b आगमिष्यति ते भर्ता III. 45.16a आगमिष्यति ते रामः III. 74.150 आगमिष्यति दुर्धर्षः I. 48.31c 19 VII. 78.18c आगमिष्यति मे भर्ता III. 47.23a आगमिष्यति मे भूयः VII. 100.18c आगमिष्यति वैदेहीम् II. 54.25a आगमिष्यति सावश्यम् V. 14.5IC आगमिष्यति सुग्रीवः V. 43.25a " Jain Education International ૮૪ आगमिष्यन्ति ते राजन् IV. 38.32a आगमिष्यामि ते वक्रम् VI. 148c 58.28a 33 " आगमिष्यामि संयुगे VI. go.6d आगमिष्यामि हत्वैकः VI. 8. IIC आगम्य गगने तस्थुः VI. 22.7IC आगम्य च पुरीं रम्याम् VII. 39.12a आगम्य नगरीं लङ्काम् V. 39.420 56.17c 29 " " "" " "" " "} " 1174 आगम्य प्राञ्जलिः काले II. 89.4c आगम्य भरतं प्रह्नः II. 84. 150 आगम्य भीमसंकाशाः I. 30. 12c आगम्य राक्षसी तत्र VII. 9.41c आग्राह्यवीर्यः पूर्वाह्न III. 16.1ga आ गिरेर्गमनं तेषाम् II. 57.20 आगुर्विंशतिसाहस्राः II. 91.430 For Private & Personal Use Only , 44c 45c आग्नेयमस्त्रं तस्मै स VII. 15.29a म दयितम् I. 27.100 ममुद्दिश्य I. 56. Ic आग्नेयं रघुनन्दनः I. 30.22d आग्नेयं शल्यकर्षणम् II. 71. 3d आग्नेयं संदधे दीप्तम् VI. 90.56d आग्नेयास्त्राभिसंयुक्तम् VI. 71.86a आग्नेयेन तदास्त्रेण VI. 71.83a आग्नेयेनापि संयुक्तम् VI. 59.83a आघूर्णिततरङ्गोघः VI. 21.32a "9 22.220 "" आघ्राय मत्ता वननिर्झरेषु IV. 28.28b आघ्राय रामस्तं मूर्ध्नि II. 100.3a आचकाक्षे तदा वीरः V. 2.46c आचक्ष्व कतमो मार्गः II. 92.8c 15 VI. 25.27a 39 "" " 33 www.jainelibrary.org
SR No.002794
Book TitleValmiki Ramayana Pada Suchi Part 1
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy