SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ एते चास्य शरास्तथा III. 67. 18b एते ते तापसा देवि VI. 123.47C एते ते शैलराजस्य I. 35.21a एते त्वामभिवर्तन्ते VI. 27.70 एते दुष्प्रहा राजन् VI. 28.3a एते दुष्प्रसहा वीराः VI. 26.46a एते देवगणाः सार्धम् VI. 68.75a एते दोषा मम भ्रातुः VI. 87.25a एते द्विजर्षभाः सर्वे VII. 74.5a एते द्विजाः प्रयान्त्वग्रे I. 69.5a एते द्विजाः सहामात्यैः II. 67.4a एतेन कारणेनाहम् VII. 21.7a एतेन खलु जीविष्ये V. 66. 14c एतेन चात्यद्भुतदर्शनानि VI. 59.130a एतेन त्वां नरेन्द्रोऽयम् II. 18.3ga एतेन देवा युधि दानवाश्च VI. 61.10a एतेन शतशो देवा: VI. 71.33a एतेन साह्यं तु महत् VI. 27.12a एतेन हि नृशंसेन III. 43.39a एते नागाः काद्रवेयाः VI. 50.49a एतेनाराधितो ब्रह्मा VI. 71.31a एतेनैवोपमानेन VI. 50.54c एते परे विशालाक्षि II. 95.70 एते प्रतिहता राजन् VII. 60.3c एते प्रयच्छ संहृष्टः II. 113. 12a एते प्रहस्तसचिवा: VI. 58. 19c एते प्राणाः प्रिया मम VII. 44.14b एते बहुविधाः शोका II. 105. 35a भ्राजन्ति संहृष्टा II. 96.1gc एते महर्षयः सर्वे VII. 81. 21c एते महाबला वीरा: VI. 72.3a एते महामृगा वीराः III. 64.150 एते मृगगणा भान्ति II. 93.1a एते राजंस्त्वया वीर्यात् VII. 24 270 एते वयमेनुप्राप्ताः VI. 4. 97a Jain Education International १५७ एते वयं सर्वसमृद्धकामा II. 16.44c एते वानरमुख्याश्च IV. 38.27a एते विभीषणामात्याः VII. 5.43c एते वृक्षाः प्रकाशन्ते IV. 13.24a एते वो गणिता वासा: VII. 64.14a एते शक्ताः पुरीं लङ्काम् VI. 25.30c एते शैलवराः पञ्च I. 32.8c एते सर्वेऽवस्तात VII. 19.6a एते सर्वे समागम्य VI. 117.42 एते सितमुखा घोरा : VI. 27.32c एते सुग्रीवसचिवा: VI. 28.5a एते सुरगणाः सर्वे I. 76.18a एतेषामहमपि काननद्रुमाणाम् II. 107.18c एतेषामाश्रयाः सर्वे IV. 40.29a एतेषां कपिमुख्यानाम् IV. 33.12a एतेषां गिरिदुर्गेषु IV. 40.32a एतेषां नात्र संशयः VI. 51.4b एतेषां वनचारिणाम् V. 64. 10b एतेषु जीवितं मह्यम् VII. 44.14 एते सेन्द्रास्त्रयो लोका: VI. 119.2ga एते हनुमता तत्र VII. 35.6c एते हि कपय: स्निग्धा: IV. 8.37a एते हि दयिता राज्ञः II. 50.46c एते हि फुल्लनयनाः VI. 46.4ra हि सचिवा राजन् IV. 25.46a एते हि समुपासिना III. 16.22a एते हि सर्वलोकस्य II. 112.21 एते हीनास्त्वया सौम्ये III. 61.5c एतैरन्यैश्व तरुभिः VII. 26.6c एतैरन्यैश्च बहुमि: II. 21.34a IV. 63.1a " एतैरपि कृतं देवि II. 21.35c एतैर्निमित्तैरपरैश्च सुत्रः V. 29.6a एतैर्ब्रह्मर्षिभिर्नित्यम् I. 7.6a एतैश्चान्यैश्च बहुभिः I. 22.222 For Private & Personal Use Only www.jainelibrary.org
SR No.002794
Book TitleValmiki Ramayana Pada Suchi Part 1
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy