SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ एतदस्य धनुर्भग्नम् III. 67.18a एतदस्यासमं वीर्यम् IV. II. 68a एतदाख्यातुमिच्छामि V. 35.64a एतदाख्यानमायुषम् I. 1.9ga एतदाख्यानमायुष्यम् VII. III. 8a IIa "2 एतदाख्याय काकुत्स्थः VII. gr.la एतदाख्याय तत्सर्वम् V. 59.1a एतदाख्याय ते सर्वम् V. 65.4a एतदाख्याय रामाय VII. 80. 1a. एतदाचक्ष्व मे देवि II. 18. 18a एतदाचक्ष्व सर्वं मे II go.roc एतदाचार्य सद्मनि II. 30. 31b एतदायोधनं पश्य VI. 123.4a एतदायोध्यतां शीघ्रम् VI. 86.2c एतदालक्ष्यते वीर III. 13.21a एतदिच्छामि विज्ञातुम् II. 30.8c एतदिच्छाम्यहं श्रोतुम् I. 1. 5a एतदिन्द्रजितो नाम VII. 30.50c एतदुक्तं च मे वाक्यम् V. 24.27a एतदेव मयाख्यातम् V. 65.27a एतदेव वचः श्रुत्वा V. 55.18a एतदेव समागम्य VI. 60. 12c एतदेव हि जीवितम् I. 53.23d एतदेव हि मे धनम् I. 53.23b एतदेव हि मे रत्नम् I. 53.23a एतदेव हि मे राजन् I. 5324c एतदेव हि रामस्य V. 40.18c एतदेव हि सर्वस्वम् I. 53.23c एतदेवानुशोचामि VI. 5.5c एतदेवाश्रमपदम् III. 11.47a एतदेवं नृशंसं III. 71.5a एतदेवं हि काव्यंते VII. 98. 16a एतद्दर्शय भद्रं ते I. 66.6a एतद्यथावत्परिगण्य बुद्धया III. 40.270 33 Jain Education International " १५४ एतद्धि किल देवानाम् III. 5.18a एतद्धि कृत्यं घोरं नः VI. 4. 13c एतद्धि मम रोचते V. 27.36d VI. 20.3od " एतद्धि रोचते मह्यम् II. 8.33c " 46.10c एतद्वलमिति श्रुतम् IV. 54.13b एाह्मण रामस्य III. 47.18a एतद्राघव विस्तीर्णम् IV. 13.17a एतद्वामस्य तत्त्वतः V. 39.1d एतद्रामाश्रमपदम् III. 42.13c एतद्वचननैष्ठुर्यम् I. 59.150 एतद्वचस्तस्य निशम्य माता II. 21.51a एतद्वचो नेच्छसि पापरूपे II. 36.32a एतद्वचो मया तत्र VII. 51.25a एतद्विद्याद्वये लब्धे I. 22.17a द्विपदस्ता VI. 21.34a एतद्विस्तारतः सर्वम् VII. 4.7a एतन्नार्हति भाषितम् VI. 113.20d एतन्निमित्तं दीनोऽहम् II. 69. rga एतन्निमित्तं वचनम् III. gra एतन्निमित्तं वैदेही VI. 9.15a एतन्नः कार्यमेतेन IV. 52. 150 एतन्मुहूर्तमेवाहम् VII. 13.39a एतन्मुहूर्ते तु मया IV. 12.37a एतन्मे प्रियमाख्यातम् II. 7.34c एतन्मे प्रीतिलक्षणम् VII. 18.30d एतन्मे भगवन्सर्वम् VII. 35.13a एतन्मे सर्वमाख्यात V. 65.50 एतमेव समुद्योगम् VII. 6.11a " या किल सङ्ग्रामे VII. 25. Ira एतया तत्त्वया बुद्ध्या II. 22.25a एतयोः प्रीतियोद्धारम् V. 59.170 एतल्लक्ष्मण वाणानाम् IV. 54. 130 For Private & Personal Use Only www.jainelibrary.org
SR No.002794
Book TitleValmiki Ramayana Pada Suchi Part 1
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy