SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उपविष्टे तदा तस्मिन् I. 2.27c उपविष्टेन राघव VII. 7I.IId उपविष्टं यथा शची VII. 42.29d उपविष्टं वसिष्ठस्य VII. 51.4c उपविष्टं स राघवन् II. 54.20b उपविष्टं स्वलंकृतम् II. 16.8b उपवेक्ष्यति वैदेही III. 43.35c उपवेश्य तमुत्सङ्गे VI. 91.10a उपशान्तमिवानलम् IV. 18.2d उपशान्तवणिक्पण्या II. 48.35a उपशृण्वन्ति लक्ष्मणे II. 20.35d उपशृण्वन्तु मे सर्वे III. 45.31c उपशोषं गमिष्यति IV. 18.51d उपशोष नयिष्यति V. 37.18d उपश्लोकमिमं जगी I. 2.29d उपसंगम्य तं दिव्यम् V. 58.10c उपसंगृह्य दुःखिता II. I04.22b उपसंगृह्य राघवः II. 20.21b उपसंगृह्य राजानम् II. 40.IC उपसंपादयामास II. 25.28c उपसंप्रैति लक्ष्मण III. 62.8b उपसृत्य ततः सर्वाः I. I0.26a उपसृत्य ततः सीताम् VI. 31.13c उपसृत्याप्रतस्तस्य VII. 9.16c उपसृष्टं परित्रातुम् VI. 94.270 उपसंश्रित्य भर्तारम् III. 45.26a उपस्तीर्णा सुखाकृता IV. 1.89b उपस्थातुं नरश्रेष्ठ VII. 41.4c उपस्थानमनुज्ञाप्य II. I0.roa उपस्थापयत क्षिप्रम् IV. 38.9a उपस्थापयत प्राप्तः II. 3.12c उपस्थापय मा चिरम् VI. II4.7d उपस्थापय मे क्षिप्रम् III. 22.10a उपस्थापय मे शीघ्रम् VI. 29.16c " , 121.22a उपस्थापयितव्याः स्युः II. 3.19a उपस्थाप्य महारथम् VII. 22.3b उपस्थाप्य शुभां नावम् I. 24.2c उपस्थास्यति कौसल्या III. 58.8c उपस्थितं तु तं कृत्वा VI. 122.1a उपस्थितः प्रयुञ्जानः II. 7.25a उपस्थितमनाधृष्यम् VI. I21.29a उपस्थितममात्यैश्च VI. 125.33c उपस्थितमसंहार्यैः V. 6.50 उपस्थितमिदं तव II. 21.14d उपस्थितं भयं घोरम् I. 74.12c उपस्थितं भूधरसंनिकाशम् VI. I21.30b उपस्थिताः प्राजलयः VI. 29.I7c उपस्थितां प्रज्वलितग्रहोपमाम् VI. 28.42b उपस्थिता सा मृदुसर्वगात्री V. 28.18a उपस्थितास्त्वां विधिवत् VI. 121.3c उपस्थितेयं नौव II. 52.8c उपस्थितैरञ्जलिकारिमिश्च II. 15.45a उपस्थितैः समाकीर्णम् II. 15.37c उपस्थितो मातलिना VII. 28.24c उपस्थितो ह्यनहस्य II. 85.16c उपस्थेयैरुपस्थितः III. I0.gb उपस्नेहेन जीवामि VI. 5.IIC उपस्पर्शनकालेषु II. 25.24c उपस्पृशं त्रिषवणम् II. 95.17a उपस्पृश्य कृताञ्जलि: VII. I06.15b उपस्पृश्य जलं शुचि II. 25.1b उपस्पृश्य यथान्यायम् VII. 77.17a उपस्पृश्य यथाविधि VII. 26.53d उपस्पृश्य ववौ युक्त्या II. 91.24c उपस्पृश्य सुशीतेन III. 8.2c उपस्पृश्योदकं सम्यक् I. 3.2a उपस्पृश्योदकं सर्वे IV. 55.20a उपस्पृष्टं च विधिवत् III. 75.4c । उपहन्ति महाबलः III. 32:20b Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002794
Book TitleValmiki Ramayana Pada Suchi Part 1
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy