SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ इतस्तु नक्मेऽहनि VI. 60.17d । इति ते राम संमन्य VII. 6.46c इतस्ते दिवमारूढाः III. 74.14G इति तेषु ब्रुवाणषु II. 15.15c इतः स्वां प्रकृतिं वाली IV. 25.ga इति ते सर्वभूतानि I. 39.26c इति कथयति रामे चन्द्रतुल्याननेन VII. 59.23a इति तौ पुरुषव्याघ्री II. 55.12a इति कर्तव्यमित्येव III. 35.3a इति त्वरितमग्रे सः II. 99.2c इति कृत्वाध्यवस्य च VII. 9.47b इति दाशरथी रामः VI. 24.13a इति कृत्वा मतिं वीराः VI. 69.37a इति दुःखामिसंतप्तम् II. I2.37a इति कृत्वा मतिं साध्वीम् V. I.89a इति देवी महेष्वासम् II, II.I7a. इति गर्जन्ति हरयः VI. 4.29c इति ध्यात्वा मुहूर्त तु III. 47.2c इति चिन्तयतस्तस्य V. 55.21a इति नन्दीवचः श्रुत्वा VII. I6. IIC इति चिन्तापरश्वासीत् VI. I07.62a. इति नरपतिजल्पनाद्विजेन्द्रम् I. 20.28a. इति चिन्तापरोऽभवत् I. 42.6d इति नाग इवारण्ये II. 74.35a ". VI. 42.4d इति निश्चित्य मनसा VI. 28.13c .. VII. 79.12d इति निश्चित्य हनुमान् V. 2.46a इति चिन्तापरः सूतः II. 57.8a इति पन्थानमादिश्य II. 55.10a इति चिन्तासमापन्नः V. 13.49a इति पर्याकुलेक्षणा VI. II4.4d इति चिन्तां बहुविधाम् V. 49.20c इति पादतयोधाश्च II. OL.hoa इति जानन्परां प्रीतिम् II. 30.18c इति पुत्रस्य शेषाश्च I. 25.37a इति तं बहु संदिश्य VII. 79.IIa इति पौरस्त्रियो भर्तृन् II. 48.18c इति तत्र निवेदितुम् V. 60.8b इति प्रतिज्ञामारुह्य VII. I7.16a. इति तद्वचनं श्रुत्वा II. 2.23a इति प्रतिसमादिश्य V. 22.38c इति तस्य ब्रुवाणस्य III. 22.12a ,, ,, VI. II9.36a " " , 70. ,, इति प्रतिसमादिष्टः VI. II3.Ia , , IV. 36. ,, ,, , , I25.19a इति तस्य वचः श्रुत्वा II. I4.43a इति प्रतिसमादिष्टाः III. 19.26a इति तस्यां ब्रुवाणायाम् III. 19.21a , 56.32a इति तानन्वशापिता II. 36.24d इति प्रतिसमादिष्टौ VI. 25.9a इति तान्यभ्यचोदयत् I. 27.27d , ,, , ,,.26a इति तावब्रवीत्स च III. 73.44d इति प्रत्यर्चिताराजा II. 3.za इति तेन वयं सर्वे II. 87.17c इति प्रवेगं तु परस्य तकयन् V. 47.30a इति तेनातियशसा VI. 89.I9c इति प्रशस्ता वैदेही III. 46.32a इति ते नानुशिष्टस्तु VI. 30.4a. इति प्रशस्यमाना सा II. 95.3a इति ते बुद्धिरुत्पन्ना IV. 17.21c इति प्राञ्जलयः सर्वे VI. 127.5IC इति ते मन्त्रिणः सर्वे VI. I28.26a. इति प्रासादशृङ्गेषु II. 16.42c इति ते राक्षसाः सर्वे VI. 93.24a इति पृष्टस्तु भरतम् II. 92.9a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002794
Book TitleValmiki Ramayana Pada Suchi Part 1
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy