SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ . १०२ आसितं शयितं भुक्तम् II. 58.12a आसिष्यसि परन्तप IV. 54.16b आसीच्चात्राश्रमं पुण्यम् IV. 60.8a आसीत्क्रुद्धस्तु काकुत्स्थः III. 44.9a आसीत्कृत्स्ना वसुंधरा I. 5.1b आसीत्तव कृतं कर्म III. 38.10a आसीत्पाण्डुरमण्डल: III. 52.38d आसीत्पुष्पफलैर्युतः VI. 54.29d आसीत्प्रतिभयं महत् VI. 89.35d आसीत्तस्मिन्पुरोत्तमे I. 6.7b आसीदयोध्या तदहः II. 5.18c आसीद्दशरथो नाम III. I7.15a आसीद्राजा निमि म VII. 55.4a आसीदीरिणसंनिभम् I. 55.24d आसीद्देववती तुष्टा VII. 5.4a आसीद्वनमिवोद्धतम V. 9.65c आसीद्वसुमती पूर्णा VI. 7.I6c __, , ,, 69.55e आसीद्विषण्णो हृष्टश्च V. 2.52c आसीद्धीनोऽसुरो युद्धे IV. II.44c आसीनः काञ्चने दिव्ये I. 4.30c आसीनः पर्वतस्याग्रे IV. 30.6a आसीनः सह सीतया III. I7.3d आसीनं परमासने VI. 60.85b ,, ,, VII. 52.6b आसीनं पर्वतस्याग्रे IV. 40.52a आसीनं पर्युपासीनो IV. 31.44c आसीनस्त्वेव भरतः II. III. Iga आसीनस्य तवाविशम् V. 38.19b आसीनाः पर्वताग्रेषु VI. I00.540 आसीनां पर्णशालायाम् III. 46.12c आसीनो विरराज ह VII. 42.23d आसीनं सह रामेण IV. 47.10c आसीनं सूर्यसंकाशे III. 32.5a आसीनं स्थंण्डिले रामम् II. 103.45c | आसुरेण समाविष्टः VI. 99.46a आसुरे शत्रुदारणम् VI. 90.58b आसुर सुमहाघोरम VI. 99.4IC आ सृष्टे रघुनन्दन III. I3.5b आसेदतुरमित्रघ्नौ III. 69.I9c आसेदतुररिंदमौ VI. 41.30d आसेदतुर्महारण्ये VI. I26.35a आसेदतुश्च तद्रक्षः III. 69.27a आसेदुरानुपूर्येण VI. 4.94c आसेदुर्मुगपक्षिणः III. 57.121) आसेदुर्वानरा लङ्काम VI. 24.20c आसेदुहरयो हरीन् V. 62.23b आसेदुस्तस्य शैलस्य IV. 50.3a आसेवमानो वन्यानि II. 20.31c आस्तिको धर्मशीलश्च IV. 27:35c आस्तीर्य स्वयमर्जितैः II. 53.4d आस्तु यत्तत्त्वया पूर्वम् II. I.I6c आस्ते वाल्मीकिस्प्रधीः VII. 49.10 आस्ते वीरासने रतः II. 99.15b आस्ते सीतां यथासुखम् III. 67.12) आस्थातुं कापथं दुःखम् II. I08.70 आस्थाय त्रिशिरा वीर: VI. 70.40 आस्थाय नावं रामस्तु II. 52.80c आस्थाय प्रययौ श्रीमान् II. 92.37c आस्थाय मार्ग कृपणं कुचेष्टा II. 30.32c आस्थाय सुधृतव्रतः II. 5.4d आस्थाय स्यंदनोत्तमम् II. 83.Ib आस्थास्ये मृत्युकारणात् II. 20.21d आस्थितः सगजोत्तमः V. 27.16b आस्थितः सह लक्ष्मणः II. 52.71b आस्थितः सहितो रणे VII. 36.42d आस्थितोऽपि महाकतुः I. 39.13b आस्फोटयामास चुचुम्ब पुच्छम् V. I0.54a आस्फोटितक्ष्वेडितसिंहनादैः VI. 59.8b | आस्फोटितनिनादांश्च V. 4.12c Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002794
Book TitleValmiki Ramayana Pada Suchi Part 1
Original Sutra AuthorN/A
AuthorGovindlal H Bhatt
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy