SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । १०३ ६३५, काव्यादर्श [ महाकविदंडीकृत] ® सं० ११९० (?) ® [पाटण, सं० पा० भा०] संवत् १९० (११९० १ ) द्वितीये ज्येष्ठे ९ लिखितेति माणिकक्षुल्लकेन । ६३६. आवश्यकनियुक्ति ® सं० ११९१ - [पाटण, संघवीपाडाभां०] संवत् ११९१ फाल्गुन व(शु १)दि १ शनौऽद्येह श्रीमदणहिलपाटके समस्तराजावलीराजमंडण महाराजाधिराज परमेश्वर सिद्धचक्रवति श्रीमजयसिंहदेव कल्याणविजयराज्ये तस्मिन् काले 5 प्रवर्तमाने पुस्तिका लिखितमि(ते १)ति ॥ छ ॥ मंगलं महाश्रीः । शुभं भवतु ॥ [ पश्चादन्यहस्ताक्षरैः - ] श्रीप्राग्वाटज्ञातीय ठ० पूनड तद् भार्या तेजू तत्पुत्र ठ० मंडलिकेन... ......ऽर्थ न्यायार्जितधनेन श्रीआवश्यकपुस्तिका गृहीता ज्ञानभांडागारे स्थापिता चेति । ६३७. भवभावना [मलधारि-हेमसूरिकृता] ® सं० ११९१ ® [ पाटण, सं० पा० भाण्डा०] संवत् ११९१ वर्षे वैशाष सुदि ४ शुक्रे । मंगलं महाश्रीः। 10 ६३८. पुष्पवतीकथा-आदिप्रकरणसंग्रह ® सं० ११९१ ७ [पाटण, सं० पा० भां०] संवत् ११९१ वर्षे भाद्रपद शुदि ८ भौमे अद्येह धवलकके समस्तराजावलीविराजित महाराजाधिराज परमेश्वर श्रीत्रिभुवनगंड सिद्धचक्रवर्ति श्रीजयसिंहदेव कल्याणविजयराज्ये एवं काले वर्तमाने तत्पादप्रसादात् महं श्रीगांगिल श्रीश्रीकरणादौ व्यापारान् करोति । अथेह श्रीखेटकाधारमंडल राज० श्रीसोभनदेव प्रतिप [तौ] श्रीखेटकास्थानात् विनिर्गत [..."] वास्तव्य पंडित 15 वामुकेन गणिणि देवसिरियोग्य पुष्पवतीकथा लिखितमि(ते १)ति । शुभं भवतु लेखकपाठकयोः । ६३९. योगसार सं० ११९२ - [पाटण, संघवीपाडा भां०] श्रीजयकीर्तिसूरीणां शिष्येणामलकीर्तिना । लेखितं योगसाराख्यं विदा श्रीरामकीर्तिना ॥ संवत् ११९२ ज्येष्ट शुक्लपक्षे त्रयोदश्यां पंडित साल्हणेन लिखितमिदमिति । ६४०. नवपदप्रकरणलघुवृत्ति ® सं० ११९२ ® [पाटण, संघवीपाडाभां०] 20 (१) संवत् ११९२ ज्येष्ठ सुदि............... (२) ति अवंतीनाथ श्रीजयसिंघदेव कल्याण विजयराज्ये एवं काले प्रवर्तमाने । इहैव पा"ग्रामे............ (३) लिषिते साधु साध्वी श्रावक श्राविकाचरणाकृते । श्रीब्रह्माणीयगच्छे श्रीविमलाचार्य शिष्य श्रावक आवटि श.........." 25 (४) तिहइ साढदेव आंवप्रसाद आंबवीर श्रावक"""यक नवपदलघुवृत्ति-पूजाष्टकपुस्तिका श्राविका वाल्हवि जसदेवि दूल्हेवि श्रीयादेवि सरली बालमत...... (५) समस्त श्राविका नाणपंचमी तपकृत निर्जराथं च लिषापिता अर्पिता च अवस्थित साध्वी मीनागणि नंदागणि तस्य सिसिणी लषमी देमत........ (1) (1) पंत्रस्य बुटितखाद पंकयोऽपूर्णा लब्धाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy