________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ३५८-३६५ ] एतेसु पए।प० २२३ पा० २]सेसुं, एतेभि अभिहएहि वग्गेहिं । मसयं तिलयं सत्थ-क्खयं च कमसो वियाणाहि ॥ ३५८ ॥
सिर(शिरः)प्रभृतयो ये प्रदेशा यैरक्षरा()रुक्ताः तैरनि(न)भिहतैः अधिकैः प्रभै(भे) स प्रदेशो निरुपद्रवो वक्तव्यः । अभिहतैरुपरु(द्रावयुक्तः। चचा(?शखा)भिघातस्तृ(वि)विधः । तत्र 'तैर्वर्गाक्षरैरालिंगितैः मस(श)कं तिलकं च वक्तव्यम् । अभिधूमितैब्राह्मणं (गैर्ऋणं) दग्धैस्तु स(श)स्त्रप्रहारः तत्र प्रदेशे वक्तव्यः ॥ ३५८ ॥
भणिएहि वयणदेसे, वग्गेहि य अभिहएहि जाणिज्जा । मसय-तिलयाइ सबं, चिण्हं गुरुप(ज्झप्प)एसेसु ॥ ३५९ ॥
वदने यानि[प० २२४, पा० १] चिह्नानि अभिह (हि)तानि तैरभिहतैरक्षरैस्तानि मशकतिल• कादीनि गुह्यप्रदेशे ज्ञेयानीति ॥ ३५९ ॥
॥ अस्त्रविभागप्रकरणमंगस्य ॥ सत्तम-णवमो य रवी, चंदो वि य होइ पढम-तइएणं । भोमो बीय-चउत्थे, पंचम-छट्ठो य ससिसुओं भणिओ ॥ ३६० ॥
सप्तमखर एकारः, णवम उ(ओ)कारः। एतौ सूर्यस्य । चन्द्रः प्रथम-तृतीयैः 'अइ' ।भौमो द्वितीय-चतुर्थैः 'आई' । बुधः उऊ ॥ ३६० ॥
एक्कारस सूरसुओ, जीवो दसमे य अट्ठमे सुक्को । बारसमो वि य राहू, एते सरसामिया भणिया ॥ ३६१ ॥
अं शनिः । औ गुरुः । शुक्र ऐ । अः [प० २२४, पा० २] राहुः । स्वराणां सा(स्वामित्वं प्रहाख्यातं तन्नामप्रतिबद्धवस्तूपचयापचयोदया-स्तमन-जया जयोत्पातादिना ज्ञेयाः ॥ ३६१ ॥
॥खरक्षेत्रभवनम् ॥ रवि-भीम-सुक्क-बुह-गुरु-सणि-यं(च)दो राहु अट्ठमो एते ।
अक च ट त प य श वग्गाण होति खेत्ताहिवा णिययं ॥ ३६२ ॥ ..
अक च ट त प य श वर्गाणां ग्रहाः क्षेत्राधिपा उक्ताः। तत्प्रतिबद्धाक्षरवस्तुमहै: अस्तमिदा(मना)दिहासवृद्धिज्ञेया इति ॥ ३६२ ॥
पण्हक्खरसत्तमु(गु)णं, तिहिसहियं उ(ओ)मरत्तपरिसुद्धं । मत्त(?सत्ते)हि भागसेसे, सुजा(ज्जा)इ[५० २२५, पा० १]गहा मुणेयवा ॥३६३॥ सुन्नं छएण वा (च?)उरो, तिण्णि य दो तह य रूवमिकं तु । सूरादीणं एते, उमा(ऊसा?) संझा तहा कमसो ॥ ३६४० ॥ दिनकरानयनम् ॥ ३६३ - ३६४ ॥
छाया रासी होरा, पण्हक्खरयं च होइ तीसगुणं । . पक्खो वा तिण्णि सया, सट्ठासतिहि(?) तं सबं ॥ ३६५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org