________________
जयपाहुडनाम निमित्तशास्त्रम् । गामा ३४०-५१] +....................तीस भायए सदा कालं । जं सेसं सा हु तिही, वोच्छं णक्खत्तकरणं से ॥ लद्धाओ जा तिथीओ, या(हीणा) रूपेण कण्ण(ग्रह)पक्खस(स्स) । मुकं पि दोहि भाए, माससनामादिरिक्खगणं ॥
सर्वदा प्रश्नकालिनी छाया राम(श)यो द्वादश होरेति पंचदशानां संज्ञा प्रश्नाक्षरश्च । सर्वमेतदे. कीकृत्य तृन्स(त्रिंश)त्पंचगुणाक्षेपः । वर्तमानतिथियुक्तं च कृत्वा शेषं गतार्थः ॥अन्य(ना?)दर्शमेतत्।।
पढमो विसमो उ सरो, बितिओ य समो तइज्जओ सम्मो । विसमसमो य चउत्थो, सेसा एवं सरचउक्का ॥ ३४७ ॥
प्रश्नाक्षराणामादिस्थो गकारो विष[म] इति इकारयुक्त गकारमेव लभते । प्रभाक्षरादिस्थो ॥ धकार स ईकारयुक्तो घकार एव लभते। दकारो विषम उकारयुक्तो दकार एव लभते ॥३४७॥
एवं समवग्गाणं, चउक्कया विसमवग्गयाणं च । - णायवा णंतरओ, विसमा [५० २१९, पा० १] विसमाण संजोए ॥ ३४८ ॥
समस्वरे[ण युक्तसमाक्षरस्तमेव लभते । विस(ष)मस्वरेण युक्तो विषमाक्षरो लभ्यते । एवं सर्वे ककारादयो हकारान्ताः समखरे()र्युक्ताः समाक्षरास्तमेव लभन्ते । विषमस्वरैर्युक्ता । विषमाक्षरास्त एव लभ्यन्ते ॥ ३४८ ॥
समसंजोएण समो, लभइ अ विसमो य विसमसंजोए। वग्गे दिह्रो एसो, भणिओ वग्गक्खरवि प० २१९, पा० २ ]भाओ ॥ ३४९ ।।
समस्वरयोगे व्यंजनं समं लभ्यते । स्वरं च विषमस्वरसंयोगे उत्तरत्वाद् विषमाक्षरो लभ्यते । स्वरश्च विषम एव प्राग्व[दर्थः । ततोऽक्षरस्वरविभागे लब्धिरिति ।। ३४९ ॥
॥संकट-विकटं समाप्तम् ॥
वग्गक्खरा तिपु(गु)णिया, खेवो पढमक्खरस्स वग्गंमि ।। तिसु चउसु अधो अहे, तंमि य णा[मक्खरं वग्गे ॥ ३५०॥
प्रभाक्षराः। एवं वर्गाक्षराः। प्रश्नाक्षराणां विद्यमानस्वराणां या संख्या तामेकीकृत्य तृ(त्रि)गुणां कृत्वा प्रश्नाक्षराणां ककारादीनां हकारांतानां अन्यतमादौ दृष्टा पूर्वत(त्रि)गुणितॐ पिंडात् पंच प्रक्षिप्य ये ककारादीनां हकारांतानां [प० २२०, पा० १ ]प्रश्नाक्षराणामन्यतमादौ दृष्टे तस्मिन्नेव संख्या पिंडाख्या चतुरक्षिप्यास्ताभिर्भागेऽपहृते शेषे तकारादिवर्गो लभ्यते । लब्धानां पुनः सप्तभिर्भागे पल(यल्ल)ब्धं यच्च शेषं तयोः ककारादिवर्गो लभ्यते ॥ ३५० ॥
अक्खरसरिसा जोणी, मत्तासरिसं च जाणए रूवं । .
एवं सेण बिभत्ते, वग्गेण निरूविओ भेओ ॥ ३५१ ॥ + अस्या गाथाया एष पूर्वार्द्धः खण्डितरूपेण उपलभ्यतेऽत्रादर्शे। परं भने ८५ तमे पृष्ठे इयं गाणा अखण्डारिमका पुनर्लिखिता लभ्यते। आदर्शान्तरभेदेनेयं पुनरुक्तिरन जाता सम्भाव्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org