________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १८८-१९३ ] जो दे(य)व कवग्गकमो, चादीणं सेसयाण सो चेव । - वग्गाण होइ गमओ, जाव ण केण(णा)वि संजुत्तो ॥ १८८ ॥
- य एव संख्यां प्रति [क]वर्गस्य क्रम[:], स एव चादीनां वर्गाणां क्रमो शेयः । स्वरेणाक्षरेण वा असंयुक्तानां अनभिहतानां चेति ॥ १८८ ॥
जावतिया संजुत्ता, पत्ते पत्तेसि(वि?) मेलिया संखा ।
आलिंगियाइ तत्तो, विसुद्धसेसा हवइ संखा ॥ १८९ ॥
स्वरेणाक्षरेण वा युक्ते(क्तो) वर्णेन वा अग्रतो वाऽनंतरमवस्थितेन यः पूर्वाक्षरा:] स संयुक्त इत्युच्यते । स संयोगो येन कृतः स आ[प० ९९, पा० १]लिंग्यमालिंगयति, अभिधूमयं(यि)तव्यमभिधूम[य]ति, दग्धव्यं दह्तीति । आलिंगिताभिधूमितदग्धप्रकाराश्च पूर्वोक्ताः । " आलिंगिताभिधूमितदग्धानां मध्ये यो(या) विद्यते संख्या तां सो(शोधयित्वा विशुद्ध(द्धाऽ)वसि(शि)टा संख्या भवति तथा देस(शः) कार्यः प्रष्टु[:] सा भ[प० ९९, पा० २ ]ण्यते ॥ १८९॥
एक्क[क] तिय तिय दुय दुय, चतु चतु पण छक्क सत्त वस(सुहं च। कमसो अक्सरमाणं, अवग्गजोए ककारस्स ॥ १९० ॥
एवं सर्ववर्गेषु ज्ञेयम् । एकः [एकः] तृ(त्रि)कः [त्रिकः द्विकः द्विकः] चतुष्कः चतुष्कश्च । पंचा(च) षट् सप्ताष्टौ अकारादिभिः स्खरैः सविसर्गाकारपर्यन्तेद्वा(न्तैा)दशभिरन्वितानां ककारादीनां अक्षराणां ज्ञेया संख्या क्रमेण यावद् द्वादश इति ॥ १९० ॥ ___ एमेव(वं) [५० १०६, पा० २] सेसाणं, खाएही(दी)णणुणासिय(या)वसाणाणं ।
णामपमाण(ण) कमसो, उत्तरवट्ठी(ड्डी)ए नायबो(ब) ॥ १९१ ॥
एवमेव शेषाणामपि यथा ककारस्य अकाराविद्वादशस्वरयोगेन संख्या विहिता तथा ७ खादीनामपि अनुनासिकपर्यन्तानि(नां) नामप्रमाणं क्रमसः(शः) । तच्चो(थो?)त्तरवृद्धा(ख्या) ज्ञातव्यमिति पूर्वगाथायामेष प्रसंगेनोक्तमिति ।। १९१ ॥
बो (जो) चेव [५० १०२, पा० १] कवग्गकमो, होति उ सो चेव सेसवग्गाणं । णामपमाण(ण) गमओ, अवग्गजोएण निप्पन्नो ॥ १९२ ॥
य एव कवर्गस्य क्रमो भवति स एवावसि(शि)ष्टानां चादिवर्गाणां सवर्गपर्यन्तानां नामप्रमाणे गमयतां अवर्गयोगेन निष्पन्न इति । अकारादीनां स्वराणां हकारांतानां संयुक्तानां या संख्या सा पूर्वगाथायाः प्रसंगेन व्याख्याता ॥ १९२ ॥ [प० १०२, पा० २] .
जह उ अवग्गेण समं, कवग्गमादीण सब(त्त)वग्गाणं । . एवं चिय संजोओ, परोप(प्पोरं सेसयाणं पि ॥ १९३ ॥
उक्ताथैव गाथा। यथा अवर्गेण सह कवर्गादीनां सप्तादिनां(सप्तानां) वर्गाणां संयोगो(गः) " एव[मेव परस्परा (२) कादीनां हकारपर्यंतानां अक्षराणामपि संयोगो ज्ञेयः ॥ १९३ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org