________________
जयपाहुडनाम निमित्तशास्त्रम् । गाथा ४६-५० साम्प्रतमनभिघातोत्तरमुच्यतेपढमस(स्स)रसंजुत्ता, अणभिहया जे तु ते अणभिहया । उत्तरमधरं वेंति य, संजोएणेव दो चरिमा ॥ ४६ ॥
प्रथमस्वरसंयुक्ताः। कः प्रथमस्वरः ? अकारः । तेन अकारेण संयुक्ताः। के ते ? 5 लध्वक्षराः अनभिहता भण्यन्ते । 'क ग च ज ट ड त द प ब य ल श सा' इत्येते अनभिहता(त)संज्ञाः । शेषवर्गास्त्वभिहतसंज्ञा' इति प्रतिपक्षत्वाल(ल)भ्यन्ते । एतदनभिहतोत्तरं उत्त[५० ३१,पा० १]रेण चरिमेण बिन्दुना युक्तोऽक्षर उत्तरत्वं ब्रजति । अधरेण विसर्जनीयेन युक्तोऽक्षरः अधरत्वं व्रजतीत्यर्थः। एवं षष्ठो भेदस्ततोऽयम् । उत्तरा उक्ताः । उत्तरोत्तराश्चोक्ताः।
उत्तरप्रतिपक्षेणाधरा [अ]प्युक्ताः । उत्तरोत्तरप्रतिपक्षणाधराधराः प्रोक्ताः । इत्येवं अष्टप्रकारमुत्त1" राधरव्याख्यानम् ॥ ४६॥
एवं सरुत्तरादिसु, बलाबलं सबओ पलोएउं । चिन्तादीए भावे, जीवाइ व(वि?)णिदिसे मइमं ॥ ४७ ॥
ह्रस्वस्वरो ह्रस्वासरं(?) बलाबलं सर्वतो विलोक्य चिन्ता-नष्ट-मुष्टि-जीव-धातु-मूलयोनि वा विलोक्य बलाधिक्येनाक्षरे(राणामादिशेन्मतिमान् ॥ ४७ ॥
जीवं जाणसु दोसुत्तरेसु [५० ३१, पा० २] अहरेसु दोसु भण धाओ(3)।
अहरुत्तरेसु मूलं, उत्तरमधरे तहा धाउं ॥ ४८ ॥
जीवं जानीहि । प्रश्नाक्षराणामादौ पतिते उत्तराक्षरद्वये जीवं, प्रभाक्षराणां आदौ पतिते अधराक्षरद्वये धातुं, प्रश्नाक्षराणां आदौ पतिते अधरे द्वितीये चोत्तरेऽनन्तरं पतिते मूलमव
गच्छ । [५० ३२, पा० १] प्रश्नाक्षराणा[मा]दौ यदा उत्तरो दृश्यते ततोऽनन्तरं श्वा(चा)धरः । 20 तदाऽपि धातुमेवागच्छ ॥४८॥
॥ इत्येवं उत्तराधरं प्रकरणं समाप्तम् ॥
दुविहो खलु अभिधाओ, सद्दगओ चेव अक्खरा(र)गओ य । सद्दगओ तिविगप्पो, मंदो मज्झो य तिबो य ॥ ४९ ॥
द्विविधोऽभिघातः शब्दगतोऽक्षरगतश्च । तत्र श[प०३२, पा० २]ब्दगतो अनक्षरात्मको 25 ऽनेकप्रकारः पटह-सं(शं)ख-भेरी-कुड्यपतन-मुद्गर-जालाभिघातादिलक्षणः। स तृ(त्रि)विकल्पः (ख)ल्पो मध्यमो महाचेते(व्हांश्चेति ) । क्रमसः(शः) आलिंगिताभिधूमितदग्धलक्षणः। अक्ष[र]गतमभिघातमुपरिष्टाद् वक्ष्यति ॥ ४९ ॥
एकेको पुण दुविहो, होइ पसत्थो य अप्पसत्थो य।
[अ]पसत्थो मंदादी, कुबइ आलिंगियादीणि ॥ ५० ॥ . स शब्दो द्विविधः-प्रशस्ता(स्तोs)प्रशस्तश्च । वीणा-वेणु-सं(शीख-भेरी-पटहादिगतः प्रशस्तः । कुड्यपत[न-भाण्डादिभङ्ग-रासभादिशब्दश्वाप्रशस्तः । यः शब्दोऽल्प आलिङ्गितः प्रश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org