________________
[गाथा ३०-३६]
ज्ञानदीपकाख्यं विसमसरा ऊआरो वग्गाणं पढम-तइयवण्णाइं।
दुप्पय-णराण एसा एआहाराण णहु होइ ॥ ३० ॥
विषमस्वराः प्रथम-तृतीय-पंचम-सप्तम-नवमैकादशमाः, तथा ऊकारश्च, तथा वर्गाणां प्रथम-तृतीयवर्णाश्च एते द्विपदेषु नराणां वर्णाः, एतदाहाराणां राक्षसानां न भवन्तीति ॥३०॥
बीओ दसमो सरओ वग्गाणं बीयवण्णया सयला । दिसंति जइअ पण्हे ता मुणह चउप्पयं जीवं ॥ ३१ ॥
यदि प्रश्ने चतुर्थाष्टद्वादशः स्वरो भवति, तथा वृश्चिकादीनां जातिं दृष्टिं च व्याघ्रादिकं तं तवर्गवर्णों वदति, तथा वर्गाणां चतुर्था वर्णाश्च तदा चतुष्पादा जीवा भवन्ति ॥ ३१॥
जइ वग्गाण य वण्णा पंचमया हुंति पण्हपडियाइं।
ता मुणह णरअवासिय भूअपिसाचाइं सबाइं ॥ ३२ ॥
यदि वर्गाणां पंचमा वर्णाः प्रश्ने पतन्ति भवन्ति, तदा नारकवासिनो भूतपिशाचाश्च सकलान् जानीतेति ॥ ३२ ॥
मत्ता त-पवग्गेहिं य-शवग्गेहिं हुंति सउणा य । सिद्धा सरेहि भणिया देवा उण क-च-टवग्गेहिं ॥ ३३ ॥
तवर्ग-पवर्गाभ्यां मर्त्याः, यवर्ग-शवर्गाभ्यां शकुनाः, स्वरैः सर्वैरेव सिद्धाः, देवाः पुनः 15 कवर्ग-चवर्ग-टवगैर्भवन्तीति ॥ ३३ ॥
चवइ कवग्गो पण्हे लडो थलचारियं विहंगमयं । तं चिअ अइप्पहाणं तवग्गओ णत्थि संदेहो ॥ ३४ ॥
प्रश्नलब्धः कवर्गः स्थलचारिणं विहंगमं वक्ति । तमेव स्थलचारिणं विहंगमं अतिप्रधानं . मयूरादिकं तवर्गो वक्तीति संदेहो नास्ति ॥ ३४ ॥
जइ अ चवग्गो लदो तह पक्खी होइ जलयरो णूणं । तं पि टवग्गे सिटुं चवइ पवग्गो गुहसयंधं ॥ ३५ ॥
यदि चवर्गो लब्धः तदा जलचराः पक्षिणो भवन्ति । नूनं तमपि जलचरं पक्षिणं श्रेष्ठं हंसादिकं टवर्गो वक्तीति । अधर्म (अन्धं ?) च गुहाशयं उलुकादिकं पवर्गो वक्तीति ॥ ३५ ॥ पण्हे कवग्गवण्णा कालोरय-सिंगिणो पयासंति ।
23 राजीवसप्पजाई चवग्गवण्णा य दंतत्थं ॥ ३६ ॥
प्रभे कवर्गवर्णाः कालोरगाश्च शृंगिणश्च वृषभादीनि प्रकाशयन्ति । राजीवसर्पजाति शंखचूडाविक दंताक्षं च हस्तिप्रभृतिकं चवर्गवर्णाः प्रकाशयन्तीति ॥ ३६॥
प्र. मुणहु । २ प्र० अइपमाणं। ३ प्र० पंखी। ४ प्र. वच्च पवग्गो समधमं । । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org