SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ * 20 रत्नप्रभसूरिविरचिता [II. $ 21 : Verse 1051 ततो द्वावपि धौतवदनौ कृताहारक्रियौ प्रचलितौ। ततो मार्गभ्रष्टौ दिड्योहितचित्तौ भयभ्रान्तदृशौ च 1 संसार इव दुस्तरे कान्तारे विविशतुः। 'कुत्रागतो, कुत्र गमिष्यावः' इति तौ न जानीतः। स्थाणुना 3भणितम् । 'क्षुधाधिकं मां बाधते तत्त्वं रत्नग्रन्थि गृहाण, कदाचिन्मम पार्धात्पतिष्यतीति समर्पितो ऽनेन 3 रत्नग्रन्थिः।' चिन्तितं च मायादित्येन। 'अहो, यन्मम कर्तव्यमस्ति तदमुना स्वयमेव कृतम् । ततो मध्याह्ने ललाटंतपतपने ऽतीवतृष्णातरलितो पानीयं सर्वत्र पश्यन्तौ वटपादपाधस्तादवटं ददृशतुः । 6 ततश्चिन्तितं तेन दुष्टबुद्धिना 'सांप्रतमस्यैव कूपपातनमेवानपाय उपायः' । भणितं मायादित्येन । 'स्थाणो, 6 कूपे कियत्प्रमाणं पयः, विलोक्य कथ्यताम् , यथा तदनुमानेन दृढां वल्लीतन्तुभिदृढां रजु करोमि।' स तु महानुभावो ऽवकहृदयः पयःप्रमाणवीक्षाकृते प्रवृत्तः। ततस्तेन मोहमोहितचेतनेन मायाविनानपेक्ष्य 9 लजामवमत्य प्रीतिमनालोच्य दाक्षिण्यमविचार्य परलोकमविचिन्त्य सजनमार्ग स्थाणुर्नीरं निरीक्षमाणः 9 कूपे न्यक्षेपि । स च कूपे दलतृणचयचिते जम्बालान्तः पतितो ऽपि तथाविधां बाधां देहे न सेहे। ततस्तेन विश्वस्तचेतसा चिन्तितम् । 'अहो, पूर्व दारिद्यम्, ततः कान्तारान्तः परिभ्रमणम्, तत्रापि 12 प्रियमित्रवियोगः, एतत्रितयमपि पापिना विधिना विरचितमेव । अहमत्र केन निर्दयहृदयेन क्षिप्तः। 12 अत्र मायादित्य एव समीपवर्ती नान्यः। कथमेतेनास्मि पातितः। अथवा नैतत् संवादि, दुष्टं मया खलु चिन्तितम् । 15 कदाचिद्वायुना स्वर्णशैलचूलापि कम्पते । उदेत्यंशुः प्रतीच्यां च न मित्रं तनुते त्विदम् ॥ १०५ 15 धिगहो, ममापि हृदयस्यानल्पविकल्पसंकल्पः। ततः केनापि राक्षसेन वा पिशाचेन वा पूर्ववैरिणा क्षिप्तोऽस्मि ।' स्थाणुरेवं विचिन्त्य स्वस्थचित्तस्तस्यामप्यवस्थायां तस्थौ । प्रकृतिरेवेदशी सज्जनानाम् । 18चिन्तितं मायादित्येन । 'अहो. यत्कर्तव्यं तत्कृतमेव । सांप्रतं दशानां रत्नानां फलं गृह्णामि' इति 18 चिन्तयन् मायादित्यो वनान्तः परिभ्रमन् चौरसेनापतिना वीक्षितो धृतश्च रत्नानि च गृहीतानि । २२) अथ चौरपतिः कथंचिद्भवितव्यतयानन्ययोदन्यया बाधितस्तमेव विशङ्कटावटतटमवाप। 21 समादिष्टं पल्लीस्वामिना 'भो भोः, कूपात्पयः कर्षत' । इत्याकर्ण्य तैः कूपे पयःकर्षणाय वल्लीवरत्रया 21 ग्रावगर्भः पलाशदलपुटकः क्षिप्तः। कूपान्तःस्थेन स्थाणुना तं वीक्ष्य महता शब्देन गदितम् । 'केनापि दैवदुर्योगतः कूपेऽत्र क्षिप्तः, ततो मामप्युत्तारयत ।' तैः सेनानायकस्य पुरो विज्ञप्तम् । 'यत्केनाप्यत्र 24 जीर्णकूपे पुमानेकः पातितो ऽस्ति।' सेनापतिना जगदे।' 'भो भोः, अलमलं जलाकर्षेण, प्रथमं तमेव 24 वराकं कर्षत ।' ततस्तदादेशवशंवदैस्त्वरितमेव स्थाणुः कूपतः कर्षितः। सेनापतिस्तं बभाषे 'भद्र कुत्रत्यस्त्वं, कुतः समायातः, किमभिधानः, कथं जीर्णावटे निपातितः।' भणितं चानेन । 'देव, पूर्वदेशत 27 आवां द्वौ जनौ दक्षिणाशामाश्रित्य कियता कालेन पञ्च रत्नान्युपायं मुदितमानसौ स्वगृहं प्रतिगच्छन्ती 27 मार्गपरिभ्रष्टौ तृषातरलितचित्तावेतस्यामटव्यां प्रविष्टौ। तत आवाभ्यां तृषातुराभ्यां जीर्णकूपो दृष्टः । अतः परं देव, न किमपि सम्यग जाने, यदमि केनापि पातित इत्यवैमि । परं यद्भवता कृपावता कूपात्संसारा30 दिव गुरुणा प्राणी सद्धर्मवचनोपदेशेनाकर्षितः। एतदाकर्ण्य सेनापतिनोक्तम् । 'केवलं तेन दुराचारेण 30 भवान्निक्षिप्तः।' स्थाणुना भणितम् । 'नहि नहि शान्तं पापम् । स कथं मयि जीवितादप्यधिकः प्रियो वयस्यः श्वपच इव दुश्चरितमाचरति ।' सेनापतिना जल्पितं 'स तावत्कुत्रास्ते' । स्थाणुना जगदे 'सांप्रतं 33 नावगच्छामि'। अथ सर्वैरपि परिमोषिभिः परस्परं सहास्यमास्यं निर्माय भणितम् । 'यदयं वराकः 33 सर्वदैवावक्रचित्तः सद्भावः किमपि न जानाति स्वस्य शुद्धचित्ततया। ततः पल्लीपतिरुवाच । 'सांप्रतमिदं स एवास्य वयस्यो भविष्यति, यस्यामूनि रत्नान्यस्माभिर्गृहीतानि ।' चौरैरुक्तं 'देव, संभाव्यत एतत्' । 36 अथ स पृष्टः 'कथय स कीदृशस्तव वयस्यः'। स्थाणुना भणितम् । 'देव, कृष्णवर्णः पिङ्गललोचन: 36 कृशाङ्गो मम वयस्यः।' सेनाधिपेनोक्तम् । 'भद्र, त्वया लक्षणसंपूर्णः सुहृल्लब्धो येन कूपे भवान् पातितः । त्वं प्रत्यभिजानासि स्वानि रत्नानि दृष्टानि ।' तेनोक्तं 'उपलक्षयामि' । ततस्तेन तस्य 39 रत्नानि दर्शितानि । तेन तान्यात्मीयानि परिज्ञाय जल्पितम्। 'कुत्र कदा वा रत्नानि प्राप्तानि, कथं 39 मन्मित्रं व्यापाधाङ्गीकृतानि ।' तैरुक्तम् । भवन्मित्रं न विनाशितम्, केवलं रत्नानि स्वीकृत्य नियन्त्रय च 1) Pom. च. 5) P B सर्वत्रैव. 7) P B यथास्मि तदनुमानेन. 12) P एतत्रितयपापिना. 13) P अथवा न तमेतदत्ता संवादि दष्टुं मया, B अथवा नूनमेत दृत्ताऽसंवादि. 16)0 संकल्पम्. 20) Mom. तट. 29) Pom, न, P om. कृपावता. 31) PB प्रिये वयस्ये श्वपच. 36) B om. स after कथय. 37) P सेनाधिपत्येनोक्तम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002778
Book TitleKuvalayamala Part 2
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1970
Total Pages368
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy