SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 3 18 * 18 रत्नप्रभसूरिविरचिता [II. $ 18 : Verse 911गपि शैथिल्यमाधेयम् । यन्मदनदन्तैोहचणकभक्षणं सुकरं न पुनर्जिनप्रणीतव्रतप्रतिपालनम् ।' ततः 1 श्रीधर्मनन्दनगुरोरुपदेशवचम्पीयूषं मानमहाविषमविषदर्पनिर्दलनसमर्थमाकण्ठमुत्कण्ठया निपीय 3मानभटः प्रव्रज्यां जग्राह । । इति माने मानभटकथानकम् । ६१८) पुनरपि गुरुराह। 'ईहध्वे यदि कल्याणमात्मनो भव्यजन्तवः । तदार्जवकृपाणेन च्छेद्या माया प्रतानिनी ॥९१ मायानदीमहापूरं यद्यमूर्ख तितीर्षसि । ऋजुत्वाख्यतरी तूर्ण ततः सजय यत्नतः ॥ ९२ माया रात्रिचरी ज्ञेया जगजन्तुभयंकरी । अवक्रचित्तसद्भावस्फूर्जन्मन्त्रप्रभावतः ॥ ९३ मायानृतखनियन कृता स्यात्तस्य दुर्गतिः। न कृता येन तस्येह श्रेय श्रीवंशवर्तिनी ॥ ९४ माया दुर्नयभूपालकेलिभूमिरियं वरा । जननी विश्वदुःखानां काननं पापभूरुहाम् ॥ ९५ माया क्रियमाणा यशो धन मित्रवर्ग च नाशयति । जीवितव्यं च संशयतुलामारोपयति । भो नरेश्वर, 12 यथैष पुरुषः।' भूभृता प्रोक्तम् । 'भगवन् , न जानीमो वयं कः स पुरुषः, किमेतेन कृतम्। श्रीधर्मनन्दनः 12 प्रोचे । य एष तव संमुखः पाश्चात्यभूभागे मम स्थितः संकुचितदेहभागः कृष्णकायकान्तिः पापीयान् दृश्यते स मायावी । अनेन मायाविना यत्पूर्व कृतं तदाकर्ण्यताम् । तथा हि, 15 जम्बूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । काश्यदेशे ऽस्ति विख्याता पुरी वाराणसी वरा ॥ ९६ 15 स्फुटं स्फाटिकयद्भित्तौ यत्रेक्षन्ते मृगीदृशः। चरन्त्योऽपि निकेतान्तः स्व आदर्श इवानिशम् ॥ ९७ दुःखं तु त्यागिनामेव सर्वैश्वर्यविराजिनाम् । कदाचनापि प्राप्यन्ते याचनाय न याचकाः ॥९८ यत्र कामानलो युनामदीपिष्ट कुतूहलम् । संध्यासमीरणैः सिद्धसिन्धुसीकरहारिभिः॥ ९९ __ या चतुर्दशस्वप्नजन्ममहिम्नः अमूर्तमूर्तिरमणीयतातिरस्कृतानल्पकन्दर्पस्य उत्पन्नविमलकेवलज्ञानाव लोकिताशेषपदार्थसार्थस्य संसारोदरविवरसंचरिष्णुसकलजनतात्राणदानोद्धतविशुद्धसद्धर्मदेशनासिंह21 नादविधुरितसकलकुमतकरिवरस्य सुरासुरनरेश्वरसंसेव्यमानचरणारविन्दयुगलस्य तीर्थकृतो भगवत-21 त्रिजगदानन्दनस्य श्रीवामानन्दनस्य जन्मभूमिः। तस्या नगर्याः पश्चिमोत्तरदिग्विभागे शालिग्रामो नाम ग्रामः। 24 अन्धुभिर्बन्धुरो ऽगाधैः संकटो विकटैर्वटैः । मञ्जलो वक्षुलश्रेण्या चित्तप्रीत्यै न कस्य यः ॥ १०० 24 १९) तत्र चैको वैश्यजातिर्गङ्गादित्याख्यः परिवसति । तत्र ग्रामे धनधान्यसमृद्धे ऽपि स एवैको दारिद्रयमुद्राविद्रतः। कुसुमशरसमानरूपेऽपि जने स एवैको वैरूप्यधारी। किंबहुना, स 7 एवैको दुर्वचनपरो निखिलजनोद्वेजनीयदर्शनः कृतघ्नः कर्णेजपः सर्वागुणगणमन्दिरं च । तस्य ग्रामजनेन 27 ___ मायाशीलस्य पूर्वनाम गङ्गादित्य इत्यवमत्य मायादित्य इत्यभिधा विदधे । भो नरेन्द्र, स चायं मायादित्यः। तत्र ग्रामे वणिक्पुत्र एकः पूर्वसुकृतसंचयक्षयपरिक्षीणद्रविणः स्थाणुरित्याख्यः । तस्य 30 तेन मायादित्येन समं प्रीतिरुत्पन्ना। स च स्वभावेन सरलः कृतज्ञः प्रियवादी दयालुरवञ्चनपरः सदा 30 दीनवत्सलोऽनादीनवश्चेति । तेन स्थाणुना ग्रामवृद्धजनेन प्रतिषिध्यमानेनापि सौवचित्तप्रविशुद्धतया मायादित्यस्य समीपं [सामिप्यं] न कदापि मुच्यते। 33 जानाति साधुर्वक्राणि दुर्जनानां मनांसि न । आर्जवेनार्पयत्येव स्वकीय मानसं परम् ॥ १०१ 33 ततस्तयोः सजनदर्जनयोः प्राज्ञमन्दयोरिव मरालबकयोरिव भद्रगजबर्बरकलगजयोरिव स्वभावेन स्थाणोः कैतवेन मायादित्यस्य तु मिथः प्रीतिरवर्धत । अन्यदा विश्वस्तचेतसावन्योन्यं विविधान् 36 धनोपार्जानोपायान् परिकल्प्य स्वजनवर्ग परिपृच्छय कृतमङ्गलोपचारौ गृहीतपाथेयौ दक्षिणदिशाभिमुखं 36 जग्मतुः। तत्र ताभ्यामनेकगिरिसरिच्छाखिश्वापदसंकुलं वनं दुर्लङ्घयमुल्लङ्घय स्वर्गपुरप्रतिष्ठं प्रतिष्ठानपुरमवाप्य विविधवाणिज्यादि कर्म कुर्वाणाभ्यां कथंचित्प्रत्येकं पञ्च काश्चनसहनी समुपार्जिता । ततस्तौ 39 'द्रव्यमेतच्चौरभिल्लजनेभ्यः परित्रातुं दुष्करम्' इति विचिन्त्य स्वदेशं प्रति गमनसमुत्सुकमनसौ दश 39 सुवर्णसहख्या दश रत्नी स्वीकृत्य जरञ्चीराञ्चले बद्धा मुण्डितमस्तको प्रावृतधातुरक्तवाससौ विरचितदूरतीर्थयात्रिकलोकवेषौ भिक्षां याचमानौ कापि मूल्येन कापि सत्रागारेष्वश्नतौ कमपि संनिवेशमीयतुः। 1) PB °माधेयं । यल्लोहचणकक्षक्षणं न पुनर्जिन. 4) Bc om. इति. 12) P वयं कोपि पुरुषः B वयं कोपि स पुरुषः. 13) PB पाश्चात्यभागे. 14) PB °विना पूर्व यत्कृतं. 15) PB काशदेशो. 19) P B omit या, B तिरस्कृताऽनल्पकंदपर्णदर्पस्य. 25) Pगंगादेव्याख्यः . 34) B दुर्जनयोः चंदनतरुपिचुमंदयोरिव. 37) Badds नदी after गिरि, P om. पुरप्रतिष्ठं etc. ending with द्रव्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002778
Book TitleKuvalayamala Part 2
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1970
Total Pages368
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy