SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीशुभचन्द्राचार्यवर्येन विरचितम् तस्या देव वघृ सुसोधिततरे स्थाता महापुण्यतः । हत्वा नारकदुखःपापनिचयं तीर्थोदयाच्छुद्धधीः ॥ ५० ॥ तस्योदयं देवगणो हि मत्वा नत्वा च पित्रोः पदपद्मयुग्मं । कृत्वा च कल्याणपरम्परां च, दत्वा सुवर्ण जनकाय मात्रे ॥ ५१॥ वस्त्रादिकं तज्जननादिवृत्त मुक्त्वा क्षणेन त्रिदिवं गतश्च । कुर्वन्कथां श्री जिनपस्य भक्त्या ___निर्मूलितारेर्वरपुण्यभाजः (युग्मं) ॥ ५२ ॥ कुमारिकास्ता जिननाथमातर मुपासते भोजनदानभक्तितः । विडोज आज्ञा कृत शेखराः शुभा विलेपनस्नानसुपुष्पदानतः ॥ ५३॥ काचित्करोति पदधोवनमंबिकायाः काचिद्दधाति वरपुष्पगणं तदने । काचित्सचंपकसुतैलविमर्दनं च __काचित्पयोधिजलधेः सलिलैश्च सेकं ।। ५४ ॥ पूपांश्च मंडक सुमोदकपायसानि माषान्नमुद्गघृतमंडकखज्जकाश्च । प्राज्याज्यमग्नगुडलग्नसुचूर्णकानि सद्वलंजनानि दधि दुग्धकरं बकाणि ।। ५५ ॥ काचिद्ददाति च महानसमंडपस्था सन्नून रत्नवरभाजनरंधनार्था । सन्नव्यभव्यवरपाककृते च दक्षा मात्रे च भोजनतरं वरपुण्यपाकात् ॥ ५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy