SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयो विमर्शः॥ "रविमन्दारवारेषु विष्टौ वा व्यतिपातके । स्नातव्यं व्रणमुक्तेन शशिन्यशुनतारके ॥१॥" "रवि, शनि अने मंगळवारे विष्टि के व्यतिपातमां अशुन तारा श्रने चंड होय तोपण व्रणथी मुक्त श्रयेलाए स्नान (अन्यंग स्नान ) करवू.”. हवे नवं अनाज खावानुं मुहूर्त कहे .जुञ्जीतान्नं नवं दत्वा शुग्नेऽह्रि ध्रुवचान्मने । पुनर्वसुकरश्रोत्ररेवतीनां येषु च ॥ १ ॥ अर्थ-शुन दिवसे रोहिणी, त्रणे उत्तरा अने मृगशिर नक्षत्रमा तेमज पुनर्वसु, पुष्य, हस्त, चित्रा, श्रवण, धनिष्ठा,रेवती अने अश्विनी एनक्षत्रोमां नवं अनाज दान दश्ने खावू. राजादिक स्वामीना दर्शन- मुहूर्त कहे जे.राजावलोकनं कुर्यान्मृऽक्षिप्रध्रुवोडुनिः। वासवश्रवणान्यां च सुधीः सर्वार्थ सिधये ॥ २ ॥ अर्थ-मृड, क्षिप्र तथा ध्रुव नक्षत्रमा तेमज धनिष्ठा अने श्रवण नक्षत्रमा बुद्धिमान् पुरुषे सर्व प्रयोजननी सिधिने माटे राजानुं दर्शनुं करवू. राजाए करीने पोतपोताना स्वामी-उपरी समजा. हवे हस्ती तथा अश्वना कर्म विषे कहे .गजवाजिकर्म नेष्टं रौजे पूर्वो ३ त्तरा ३ विशाखासु । जरणित्रितयाश्लेषाहितयज्येष्ठाच्येषु तथा ॥ ३ ॥ अर्थ-श्रा, त्रणे पूर्वा, त्रणे उत्तरा, विशाखा, नरणी, कृत्तिका, रोहिणी, अश्लेषा, मघा, ज्येष्ठा अने मूळ, ए नक्षत्रोमां हस्तीनुं कर्म एटले गजशांतिक, दांत कापवा विगेरे तथा वाजिकमें एटले अश्वनी शांति, भारती विगेरे करवू श्ष्ट-शुल नथी.अर्थात् बीजां नक्षत्रोमां शुल बे. अहीं सामान्य रीते कह्या बतां पण या प्रमाणे विशेष जाणवु."अश्विनी, पुनवेसु, पुष्य, हस्त, चित्रा अने स्वाति ए नक्षत्रोमा हस्तीनुं कर्म शुल ने, तथा अश्विनी, मृगशिर, पुनर्वसु, पुष्य, हस्त, स्वाति, धनिष्ठा, शतभिषक् अने रेवती ए नात्रोमां अश्वनुं कर्म शुल बे." हवे गायो विगेरेनां बंधनस्थानादिकनुं मुहूर्त कहे जे.गवां स्थानं च यानं च प्रवेशश्च न शस्यते । तिथौ नूताष्टदर्शाख्ये श्रोत्रचित्राध्रुवे च ने ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy