SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ॥वितीयो विमर्शः ॥ युगं शीर्षे ऽयं वन्ने चतुष्क हृदयेऽपि च । दश बाह्वोस्त्रयं गुह्ये जान्वंहिषु यं यम् ॥१॥ जानुमुष्ककपादेषु दुःखं वाह्वोर्गेपार्हणाम् । हृजीर्षे सौम्यतां वक्त्रे मरणं कुरुते सितः ॥२॥ शुक्र नरना मस्तक पर चार, मुखमां वे, हृदयमां चार, वे बाहुमां दश, गुह्यमां त्रण, जानुमां बे अने पगमां वे मूकवां. तेनुं फळ-जानु, गुह्य अने पादमां होय तो मुःख थापे, बाहुमां होय तो राजसन्मान प्रापे, हृदय अने मस्तक पर होय तो सौम्यता श्रापे तथा मुखमां होय तो मरण थापे. शुक्र नरनी स्थापना ५. मस्तके सौम्यता मुखे मरण हृदये सौम्यता हस्तध्ये राजपूजा गुह्ये मुःख जानुष्ये। दुःख पादधये । २ । पुःख वक्त्रे त्रीणि जयाय दक्षिणकरे चत्वारि लदम्यै पदोः षडू ब्रान्त्यै न सुखाय वामककरे चत्वारि हुत्स्थं त्रयम् । लब्ध्यै कंगमेकमामयकरं शीर्षे त्रयं राज्यदं सौलाग्यं युगलेऽदिगे मृतिरथो गुह्यष्ये राहुनात् ॥१॥ राहु नरना मुखमां त्रण नक्षत्रो मूकवां ते जय आपे, दक्षिण हाथे चार मूकवां ते सदमी थापे, वे पगमां मूकवां ते भ्रमण करावे, मावा हाथमां चार मूकवां ते असुख करे, हदयमां त्रण मूकवां ते लब्धि (लाल) आपे, कंठे एक मूकवू ते रोग करे, मस्तक पर त्रण मूकवां ते राज्य आपे, बे नेत्रमा बे मूकवां ते सोनाग्य आपे अने गुह्यमां बेमूकवां ते मृत्यु आपे. राहु नरनी स्थापना ६. मुखे जय जमणे हाथे सदमी बे पगे ब्रमण वाम करे क्लेश लान कंठे रोग मस्तके राज्य बे नेत्रे सौजाग्य मरण हृदये Wwwmrmor N गुह्ये आ०१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002765
Book TitleArambhsiddhi Lagnashuddhi Dinshuddhi
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Haribhadrasuri, Ratshekharsuri
PublisherShravak Bhimsinh Manek
Publication Year1918
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy