SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये द्वितीयः पादः (७८) शर्कराया इकणीया - ऽण् च (१०१) देवता (७९) रोऽश्मादेः (८०) प्रेक्षादेरिन् (८१) तृणादेः सल् (८२) काशादेरिल: (८३) अरीहणादेरकण् (८४) सुपन्थ्यादेः (८५) सुतङ्गमादेरिञ् (८६) बलादेर्यः (८७) अहरादिभ्योऽञ् (८८) सख्यादेरेयण (८९) पन्थ्यादेरायनण् (९०) कर्णादेरायनिञ् (९१) उत्करादेरीयः (९२) नडादेः कीयः (९३) कृशाश्वादेरीयण् (९४) ऋश्यादेः कः (९५) वराहादेः कणू (९६) कुमुदादेरिक: (९७) अश्वत्थादेरिकण (९८) साऽस्य पौर्णमासी (९९) आग्रहायण्यश्वत्थादिकण् (१००) चैत्री - कार्त्तिकीफाल्गुनी-श्रवणाद् वा (१०२) पैङ्गाक्षीपुत्रादेरीयः (१०३) शुक्रादियः (१०४) शतरुद्रात् तौ (१०५) अपोनपादपान्नपा ७१ तस्तृ चाऽऽतः (१०६) महेन्द्राद वा (१०७) क - सोमाट्टयण् (१०८) द्यावापृथिवी-शुनासीराऽग्नीषोम- मरुत्वद्वास्तोष्पति-गृहमेधादीय - यौ (१०९) वाय्वृतु - पित्रुषसो यः (११०) महाराज - प्रोष्ठपदादिकण् (१११) कालाद् भववत् (११२) आदेः छन्दसः प्रगाथे (११३) योद्ध-प्रयोजनाद् युद्धे ( ११४) भावघञोऽस्यां णः (११५) श्यैनम्पाता-तैलम्पाता (११६) प्रहरणात् क्रीडायां णः (११७) तद् वेत्त्यधीते (११८) न्यायादेरिकण् (११९) पद-कल्प-लक्षणान्तक्रत्वाख्याना-ऽऽख्यायि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy