________________
षष्ठाध्याये द्वितीयः पादः
(७८) शर्कराया इकणीया - ऽण् च (१०१) देवता
(७९) रोऽश्मादेः
(८०) प्रेक्षादेरिन्
(८१) तृणादेः सल् (८२) काशादेरिल:
(८३) अरीहणादेरकण्
(८४) सुपन्थ्यादेः (८५) सुतङ्गमादेरिञ्
(८६) बलादेर्यः (८७) अहरादिभ्योऽञ्
(८८) सख्यादेरेयण
(८९) पन्थ्यादेरायनण् (९०) कर्णादेरायनिञ्
(९१) उत्करादेरीयः
(९२) नडादेः कीयः (९३) कृशाश्वादेरीयण्
(९४) ऋश्यादेः कः
(९५) वराहादेः कणू (९६) कुमुदादेरिक: (९७) अश्वत्थादेरिकण (९८) साऽस्य पौर्णमासी (९९) आग्रहायण्यश्वत्थादिकण्
(१००) चैत्री - कार्त्तिकीफाल्गुनी-श्रवणाद् वा
(१०२) पैङ्गाक्षीपुत्रादेरीयः (१०३) शुक्रादियः (१०४) शतरुद्रात् तौ (१०५) अपोनपादपान्नपा
७१
तस्तृ चाऽऽतः
(१०६) महेन्द्राद वा
(१०७) क - सोमाट्टयण् (१०८) द्यावापृथिवी-शुनासीराऽग्नीषोम- मरुत्वद्वास्तोष्पति-गृहमेधादीय - यौ
(१०९) वाय्वृतु - पित्रुषसो यः (११०) महाराज - प्रोष्ठपदादिकण्
(१११) कालाद् भववत् (११२) आदेः छन्दसः प्रगाथे (११३) योद्ध-प्रयोजनाद् युद्धे ( ११४) भावघञोऽस्यां णः (११५) श्यैनम्पाता-तैलम्पाता (११६) प्रहरणात् क्रीडायां णः (११७) तद् वेत्त्यधीते (११८) न्यायादेरिकण्
(११९) पद-कल्प-लक्षणान्तक्रत्वाख्याना-ऽऽख्यायि
Jain Education International For Private & Personal Use Only www.jainelibrary.org