SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये द्वितीयः पादः २७ स्त्र्येकार्थेऽनूङ् ___ (६८) महत: कर-घास(५०) क्यङ्-मानि-पित्तद्धिते विशिष्टे डाः (५१) जातिश्च णि-तद्धितय-स्वरे (६९) स्त्रियाम् (५२) एयेऽग्नायी (७०) जातीयैकार्थेऽच्चे: (५३) नाऽप्-प्रियाऽऽदौ (७१) न पुंवनिषेधे (५४) तद्धिताऽककोपान्त्य- (७२) इच्यस्वरे दीर्घ आच्च पूरण्याख्याः (७३) हविष्यष्टन: कपाले (५५) तद्धित: स्वरवृद्धिहेतुररक्त- (७४) गवि युक्ते विकारे (७५) नानि (५६) स्वाङ्गान्डीर्जातिश्चा- (७६) कोटर-मिश्रक-सिध्रक___ऽमानिनि पुरग-सारिकस्य वणे (५७) पुंवत् कर्मधारये (७७) अञ्जनादीनां गिरौ (५८) रिति (७८) अनजिरादिबहुस्वर(५९) त्व-ते गुण: शरादीनां मतौ (६०) च्वौ कचित् (७९) ऋषौ विश्वस्य मित्रे (६१) सर्वादयोऽस्यादौ (६२) मृगक्षीरादिषु वा (८१) वसु-राटो: (६३) ऋदुदित् तर-तम-रूप- (८२) वलच्यपित्रादेः कल्प-ब्रुव-चेलड्-गोत्र- (८३) चिते: कचि मत-हते वा ह्रस्वश्च (८४) स्वामिचिह्नस्याऽविष्टा(६४) यः ऽष्ट-पञ्च-भिन्न-च्छिन्न(६५) भोगवद्-गौरिमतो म्नि च्छिद्र-स्रुव-स्वस्तिकस्य (६६) नवैकस्वराणाम् (६७) उङः (८५) गति-कारकस्य नहि (८०) नरे कणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy