________________
प्रथमाध्याये चतुर्थः पादः
(६१) नामिनो लुग् वा (६२) वाsन्यतः पुमांष्टादौ स्वरे (६३) दध्यस्थिसक्थ्यक्ष्णोऽन्त
स्यान्
(६४) अनास्वरे नोऽन्तः (६५) स्वराच्छौ
(६६) घुटां प्राक् (६७) र्लो वा
(६८) घुटि
(६९) अचः
(७०) ऋदुदितः
(७१) युज्रोsसमासे (७२) अनडुहः सौ
(७३) पुंसो: पुमन्स्
(७४) ओत औ
(७५) आ अम् - शसोडता (७६) पथिन् - मथिनृभुक्ष: सौ
(७७) ए:
(७८) थो न्यू (७९) इन् ङी- स्वरे लुक् (८०) वोशनसो नश्चामन्त्र्ये सौ
(८१) उतोऽनडुच्चतुरो वः (८२) वा: शेषे
(८३) सख्युरितोऽशावैत् (८४) ऋदुशनस्- पुरुदंशो-ने
हसश्च सेर्डा :
(८५) नि दीर्घः
(८६) स्महतोः
(८७) इन्- हन्-पूषा-ऽर्यम्णः शि-स्योः
(८८) अपः
(८९) निवा
(९०) अभ्वादेरत्वसः सौ
(९१) क्रुशस्तुनस्तृच् पुंसि (९२) टादौ स्वरे वा
(९३) स्त्रियाम्
Jain Education International For Private & Personal Use Only www.jainelibrary.org