________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः।
१६५
सर्वादेरिन् ।७।२।५९।।। सर्वान्नमत्ति ।७।१।९८॥ सर्वांश-यात् ।७।३।११८॥ सर्वोभया-सा ।२।२।३५।। सलातुरादीयण् ।६।३।२१७|| सविशेषण-क्यम् ।१।१।२६।। ससर्वपूर्वाल्लुप् ।६।२।१२७॥ सस्त: सि ।४।३।९२।। सस्नौ प्रशस्ते ।७।२।१७२।। सस्मे ह्यस्तनी च ।५।४।४०।। सस्य शषौ ।१।३।६।। सस्याद् गुणात्-ते ।७।१।१७८|| सत्रि-चक्रि-दधि-मि: ।५।१।३९।। सहराजम्यां-धे: ।५।१।१६७|| सहलुभेच्छ-देः ।४।४।४६।। सहसम: सध्रिसमि ।३।२।१२३॥ सहस्तेन ।३।१।२४।। सहस्रशत-दण् ।६।४।१३६।। सहस्य सोऽन्यार्थे ।३।२।१४३।। सहात्तुल्ययोगे ।७३।१७८|| सहायाद्वा ।७।११६२।। सहार्थे ।२।२।४५|| सहिवहे-स्य ।१।३।४३।। साक्षादादिश्च्व्य र्थे ।३।१।१४।। साक्षाद्रष्टा ।७।१।१९७|| सातिहेतियूति-र्तिः ।५।३।९४||
सादेः ।२।४।४९।। सादेश्वातदः ।७।१।२५।। साधकतमं करणम् ।२।२।२४।। साधुना ।२।२।१०२।। साधुपुष्यत्पच्यमाने ।६।३।११७।। साधौ ।५।१।१५५।। सामीप्येऽधो-रि ।७।४।७९॥ सायंचिरंपा-यात् ।६।३।८८।। सायाह्लादयः ।३।११५३॥ सारवैश्वा-यम् ।७।४।३०॥ साल्वात् तौ ।६।३।५४॥ साल्वांशप्रत्य-दिनु ।६।१।११७|| सास्य पौर्णमासी ।६।२।९८।। साहिसातिवे-त् ।५।१।५९|| सिकताशर्करात् ।७।२।३५।। सिचि-परस्मै-ति ।४।३।४४|| सिचोऽञ्जः ।४।४।८४॥ सिचो यङि ।२।३।६०॥ सिजद्यतन्याम् ।३।४।५३॥ सिजाशिषावात्मने ।४।३।३५|| सिज्विदोऽभुवः ।४।३।९२॥ सिद्धिः -त् ।।१।२।। सिद्धौ तृतीया ।२।२।४३।। सिध्मादि-ग्भ्य: [७।२।२१। सिध्यतेरज्ञाने ।४।२।११॥ सिन्ध्वादेरञ् ।६।३।२१६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org