________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१६३
संवे: सृजः ।५।२।५७|| संशयं प्राप्ते ज्ञेये।६।४।९३।। संसृष्टे ।६।४।५॥ संस्कृते ।६।४।३।। संस्कृते भक्ष्ये ।६।२।१४०|| संस्तोः ।५।३।६६।। स: सिजस्तेर्दिस्योः ।४।३।६५|| सक्त्थ्य क्ष्ण: स्वाङ्गे ।७।३।१२६।। सखिवणिग्दूताद्यः ।७।१।६३।। सख्यादेरेयण् ।६।२।८८॥ सरव्युरितोऽशावैत् ।१।४।८३।। सजुषः ।२।१७३।। सञ्जेर्वा ।२।३।३८|| सति ।५।२।१९।। सतीच्छार्थात् ।५।४।२४।। सतीर्थ्यः ।६।४।७८॥ सत्यागदास्तो: कारे ।३।२।११२।। सत्यादंशपथे ।७।२।१४३।। सत्यार्थवेदस्या: ।३।४।४४।। सत्सामीप्ये सद्वद्वा ।५।४।१।। सदाधुने-हिं ।७।२।९६।। सदोऽप्रते:-दे: ।२।३।४४|| सद्योऽद्य-ह्नि |७२।९७|| सनस्तत्रा वा ।४।३।६९।। सनि ।४।२।६।। सनीङश्च ।४।४॥२५॥
सन्भिक्षाशंसेरु: ।५।२।३३।। सन्महत्परमो-याम् ।३।१।१०७।। सन्यङश्च ।४।१॥३॥ सन्यस्य ।४।१।५९।। सपत्न्यादौ ।२।४/५०॥ सपत्रनिष्पत्रा-ने ।७।२।१३८॥ . सपिण्डे वय:स्थाना-द्वा ।६।१।४।। सपूर्वात्-द्वा ।२।११३२।। सपूर्वादिकण ।६।३।७०|| सप्तमी-ईमहि ।३।३।७|| सप्तमी चा-णे ।२।२।१०९।। सप्तमी चोर्ध्व-के ।५।३।१२।। सप्तमीद्विती-भ्यः ।७।२।१३४।। सप्तमी यदि ।५।४।३४॥ सप्तमी शौण्डाद्यैः ।३।१।८८|| सप्तम्यधिकरणे ।२।२।९५।। सप्तम्यर्थे क्रि-त्ति: ।५।४।९।। सप्तम्या: ।५।१।१६९।। सप्तम्या : ।७।२।९४|| सप्तम्या आदिः ।७।४।११४।। सप्तम्या पूर्वस्य ।७।४।१०५।। सप्तम्या वा ।३।२।४।। सप्तम्युताप्योर्बाढे ।५।४।२१।। सब्रह्मचारी ।३।२।१५०॥ समः क्ष्णो: ।३।३।२९॥ सम: ख्य: ।५।१।७७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org