________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । १६१
षढोः कः सि |२| १|६२|| षण्मासादवयसि -कौ |६|४|१०८ ||
श्रेण्यादिकृतार्थे | ३|१|१०४ || श्रोत्रियाद्यलुक् च | ७|१|७१ ।। श्रोत्रौषधि-गे |७|२।१६६।। श्रो वायुवर्णनिवृते | ५ | ३|२०|| श्रौतिकृवुधिव-दम् ।४।२।१०८||
श्वादिभ्यः |५|३|९२|| श्लाघद्दुस्था-ज्ये | २|२|६०॥
श्लिषः | ३|४|५६ ||
लिषशीङ्क्त | ५|१|९ ॥
श्वगणाद्वा | ६|४|१४||
श्वन्युवन्म - उ | २|१|१०६ ॥ श्वयत्यसूवच-प्तम् ।४|३|१०३॥ श्वशूरः श्वश्रूभ्यां वा | ३|१|१२३||
श्वशुराद्यः | ६ | १ | ९१ ॥
श्वसजपवम-मः |४|४|७५ || श्वसस्तादिः |६|३|८४||
श्वसो वसीयसः | ७|३|१२१।। श्वस्तनी ता- तास्महे | ३ |२| १४|| श्वादिभ्योऽञ् |६|२|२६|| वादेरिति |७|४|१०| श्वेताश्वाश्वतर-लुक् |३|४|४५|| वेर्वा ||४|१|८९||
षः सोऽष्टयै - ष्कः | २|३|९८|| षट्कति-थट् ।७।१।१६२ ।। षट्त्वे षड्गवः । ७|१|१३५।। षड्वर्जेक-रे |७|३|४०||
Jain Education International
षण्मासाद्य कणू | ६ |४|११५ || षष्ट्यादेर-देः | ७|१|१५८।। षष्ठात् |७|३|२५|| षष्ठी वानादरे |२|२|१०८|| षष्ठययत्नाच्छेषे । ३।१।७६ ||
षष्ठ्याः क्षेपे || ३ | २|३०||
षष्ठ्याः समूहे |६|२|९|| षष्ठया धर्म्ये | ६ | ४|५०॥
षष्ठान्त्यस्य | ७|४|१०६ ||
षष्ठ्या रूप्य-टू |७|२|८०|| .षात्पदे | २|३|९०||
हिन्- | २|१|११०॥ षावाद्वा | २|४|६९|| षि तवर्गस्य |१| ३ |६४|| षितोऽङ् ।५।३।१७७।। ष्टिबूक्लम्वाचमः |४| २|११०॥ ष्ठिसिवोडवा | ४|२| ११२ ।। ष्या पुत्रपत्योः - षे । २।४।८३ || सं-कटाभ्याम् ।७।३।८६|| संख्याक्ष-त्तौ | ३|१|३८|| संख्याङ्कात् सूत्रे | ६ |२| १२८|| संख्याडते - कः | ६|४|१३०|| संख्याता वा | ७ | ३|११७|| संख्यातैक-रत् ।७।३।११९॥
For Private & Personal Use Only www.jainelibrary.org